SearchBrowseAboutContactDonate
Page Preview
Page 718
Loading...
Download File
Download File
Page Text
________________ પ૪૮ શિલ્પ રત્નાકર [त्रयोदशन (४) ४शानथा पूर्वनाशाह वोनु आवाहन. १ ॐ ह्रीं श्रीं ईशाय नमः। आगच्छर, अस्मिन् स्थाने स्थिरो भव । २ ॐ ह्रीं श्रीं पर्जन्याय नमः। आगच्छर, अस्मिन् स्थाने स्थिरो भव । ३ ॐ ह्रीं श्रीं जयाय नमः। आगच्छ२, अस्मिन् स्थाने स्थिरो भव । ४ ॐ ह्रीं श्रीं इन्द्राय नमः। आगच्छर, अस्मिन् स्थाने स्थिरो भव । ५ ॐ हीं श्रीं सूर्याय नमः। आगच्छर, अस्मिन् स्थाने स्थिरो भव । ६ ॐ हीं श्रीं सत्याय नमः। आगच्छर, अस्मिन् स्थाने स्थिरो भव । ७ ॐ हीं श्रीं भृशाय नमः। आगच्छर, अस्मिन् स्थाने स्थिरो भव । ८ ॐ हीं श्रीं आकाशाय नमः । आगच्छर, अस्मिन् स्थाने स्थिरो भव । (૫) અગ્નિકેથી દક્ષિણના અગ્નિ આદિ આઠ દેવેનું આવાહન. ९ ॐ क्लीं अग्नये नमः। आगच्छ२, अस्मिन् स्थाने स्थिरो भव । १० ॐ क्लीं पूष्णे नमः। आगच्छर, अस्मिन् स्थाने स्थिरो भव । ११ ॐ क्लीं विरोचनाय नमः। आगच्छ२, अस्मिन् स्थाने स्थिरो भय । १२ ॐ क्लीं गृहक्षताय नमः। आगच्छ२, अस्मिन् स्थाने स्थिरो भव । १३ ॐ क्लीं यमाय नमः। आगच्छर, अस्मिन् स्थाने स्थिरो भव । १४ ॐ क्लीं गंधर्वाय नमः। आगच्छ२, अस्मिन् स्थाने स्थिरो भव । १५ ॐ क्लीं भंगाय नमः। आगच्छर, अस्मिन् स्थाने स्थिरो भव । १६ ॐ क्लीं मृगाय नमः। आगच्छ२, अस्मिन् स्थाने स्थिरो भव । ()त्यहाथी पश्चिमना पितृमाहिमावानुमान. १७ ॐ क्लीं श्रीं पितृभ्यो नमः । आगच्छत२, अस्मिन् स्थाने स्थिरा भवन । १८ ॐ क्लीं श्रीं दौवारिकाय नमः। आगच्छर, अस्मिन् स्थाने स्थिरो भव । १९ ॐ क्लीं श्रीं सुग्रीवाय नमः। आगच्छर, अस्मिन् स्थाने स्थिरो भव । २० ॐ क्लीं श्रीं पुष्पदन्ताय नम। आगच्छर, अस्मिन् स्थाने स्थिरो भव । २१ ॐ क्लीं श्रीं वरुणाय नमः। आगच्छर, अस्मिन् स्थाने स्थिगे भव । २२ ॐ क्लीं श्रीं असुराय नमः। आगच्छर, अस्मिन् स्थाने स्थिरो भव । २३ ॐ क्लीं श्रीं शेषाय नमः। आगच्छ२, अस्मिन् स्थाने स्थिरो भव । २४ ॐ क्लीं श्रीं पापाय नमः। आगच्छ२, अस्मिन् स्थाने स्थिरो भव । (૭) વાયવ્યકોણથી ઉત્તર દિશાના રેગાદિ આઠ દેવેનું આવાહન. २५ ॐ क्लीं श्रीं रोगाय नमः। आगच्छ२, अस्मिन् स्थाने स्थिरो भव । २६ ॐ क्लीं श्रीं नागाय नमः | आगच्छर, अस्मिन् स्थाने स्थिरो भव । २७ ॐ क्लीं श्रीं मुख्याय नमः | आगच्छर, अस्मिन् स्थाने स्थिरो भव ।
SR No.008441
Book TitleShilpratnakar
Original Sutra AuthorN/A
AuthorNarmadashankar Muljibhai Sompura
PublisherNarmadashankar Muljibhai Sompura
Publication Year
Total Pages824
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Art, & Culture
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy