________________
(२३२) लेपकर्म द्वात्रिंशदुत्तरद्विशततमं सूत्रम् ॥
-
-
-
-
-
विश्वकर्मोवाच
लेपकर्म प्रयक्ष्यामि यदुक्तं पूर्वमेय हि । श्वेतां रक्ता तथा पीतां मृत्तिकां च समाहरेत् ॥ १ ॥ कापिलं तु घृतं क्षीरमतसीमाथ मेव च। यवगोधूमचूर्ण तु वर्ण च वसुकघृतम् ! ॥२॥ क्षीरवृक्षत्वचा ..( मिथं ) बकुलं गुडसंयुतम् । सेन्द्रवक्षं प्रेषणीय मासं वा पक्षतोऽधिकम् ॥ ३॥ पाषाणगर्भचूर्ण तु सूक्ष्म कृत्वा समस्तकम् । पट्टत उद्धरेटेप ( कल्कं ) मर्दयेत्तैलवारिभिः ॥४॥ प्रक्षिप्तातसीतैलेन सुपिष्ठं कजलोपमम् । पिण्डान्कृत्वा मुष्टिमात्रानातपैः शुष्कतापितान् ॥ ५॥
आस्फोटिते वनसमाः आतय: सिद्धिकामदः । अतस्तु स्फुटिते पिण्डे बन्धद्रव्यादिकं क्षिपेत् ॥ ६॥ शु (सु) द्धा (धा) याश्च प्रवक्ष्याभि बन्धनं दुलनं तथा । शैलजा बन्धका वापि श्वेताः पाषाणकोत्तमाः॥७॥ खण्डशश्चैव कर्तव्या प्रमाणे धात्रिकोपमाः। सुसंचिताः क्रमैयुक्ता आणात्पलान्तरै ॥ ८॥
( आनेया उपलान्तरे ) इति स्यात् ।।
.................... । ............................................. ॥९॥ .......................। (लुप्ताः )
॥१०॥ तथा वरेष्टिकामध्ये आधारानि सुवि......(क्षिपेत् )। समस्तं ज्वालयेन्मध्ये यावदूदशनिशान्तकम् ॥ ११ ॥ मल्लिकायावकं कृत्वा स्थूणिकाकारमस्तकम् । क्षिपेन्दिल्वरसाद्य च मासं वा पक्षतोऽधिकम् ।। १२ ।। शिलोत्थार्धकयुक्तं च ! मईयेच्छुद्धयोत्तमा (सुधयोत्तमा)। विचारा उत्तमाख्याता रूपार्थेन चतुर्थिका ? ॥ १३ ॥ अचारूपोद्भवाकार्या मानयुक्तिश्च शास्त्रतः। सन्चित्य स्विष्टिकाबन्धं हस्तपादशीर्षादितः ॥ १४ ॥ सूक्ष्मे तु वङ्गुलो लेपः स्थूले त्वगुलमात्रकः । दिनेधे च दिनान्ते वा दयाल्लेपानुलपनम् ॥ १५ ॥