________________
युक्ति
टी.-ननु तमसोऽभावरूपत्वेन कथं परमाणुजन्यत्व मित्यत आह-द्रव्यंत. हे वैशेषिक तमो द्रव्यं कुत इत्याह-स्वतंत्रतया प्रतीतेः, यत् स्वातंत्रेण परनिरपेक्षतया प्रतीयते तद् द्रव्यं घटइवेति, अथेति द्वितीयहेत्वर्थे रूपवत्त्वात्तद्रव्यं घटवदिति, अथाऽभावरूपत्वे दोषमाह तमोनाऽभावरूपं, कुत इत्याह-प्रतियोगीति, तमसोऽ भावरूपत्वे प्रतियोगी तावदालोको वक्ष्यते भवता, आस्माभिस्तु वक्ष्यते तमएव प्रतियोगि, तस्याऽभावस्तु आलोक इति, तथा च भवता प्रोच्यमानप्रतियोगिनोऽपि तथा स्वरूपं केन वार्य, न केनापीत्यर्थः, इति तमसो द्रव्यत्वात्परमाणुजन्यत्व मिति वृत्तार्थः ॥२१॥
टी. भा.-शंका करेछेके अंधकारनेतो अभावरूपपणुंछे, तो पछी (तेने) परमाणुथी उत्पन्नथषापणुं केम वा(संभवे?) तेमाटे कहेछेके हे वैशेषिक! अंधकार द्रव्य केमछे? ते माटे कहेछेके (तेनी) स्वतंत्रपणे प्रतीति
थवाथी (ते तेमछे.) ते स्वतंत्रपणे (एटले) परनी अपेक्षाविना प्रतीतथायछे, ते घडानीपेठे द्रव्यछ; अथ एशह बीजाहेतुमाटेछे. रूपवान्होबाथी जे घडानीपेठे द्रव्य छे. हवे (तेना) अभावरूपपणामां दूषण कहेछे. अंधकार अभावरूप नथी; शामाटे? ते कहेछे-प्रतियोगी एटले अंधकारना अभावरूपणामां प्रतियोगी तो तुं अजवालांनो कहेछे. ( अने) अमो तो अंधकारनेज प्रतियोगी कहीये छोए. (अने) तेनो अभाव तो अजवालुंछ; अने एवीरीते ताराधी कहेवाता प्रतियोगिनुं पण तेवू खरूप कोनाथी वारीशकाय तेवूछे ? कोइथी पण (वारीशकाय तेम) नथी. एवो अर्थ छे. माटे अंधकारने द्रव्यपर्ण होवाथी परमाणुथी उत्पन्न थवापणुंछे. एवो काव्यनो अर्थछे.॥ २१ ॥