________________
युक्ति
प्रकाश
उत्पन्न थयेलुं सुख अथवा दुःस्व आपछे, एम तारा मतनुं रहस्य जाणनारानुं ( कहेछे.) अने एवीरीते प्राणिओना समूहे उपार्जन करेला कर्मना वशपणाथी ते ईश्वरने खवशपणुं क्या रह्यं ? वली ईश्वरने जो खवशपणुं होय, तो समस्त लोकने केम ते सुखी न करे? (ते) केम ? एम जो (कहीशतो) सांभल ! लो करतो एवो आ दयालुछ.? के निर्दयछे? जो निर्दय छे तो म्लेच्छनीपेठे तेना निष्टुरहृदयपणाथी
ते
ष्ट थयु. जो दयालुछे तो पोतानवशपणुं होते छते दयालुथयो थको शामाटे लोकने समस्त सुखी साथी ? (केमके) || दयालुपणावाला एवापोतानावशपणा वालानो तो तेवो स्वभावहोवो जोइए. एवीरीते काव्यनो अर्थ थे. ॥१२॥
चेत् सर्वगत्वं हि हरस्य मन्यसे । ऽविज्ञानविज्ञान विभक्त आत्मा ॥
मान्यस्तदीयोऽथ समग्रगत्वे । ज्ञानस्य तत्त्वं विजहाति तत्पुनः ॥ १३ ॥ - मू. भा.-जो ईश्वरनुं सर्वव्यापकपणुं तुं मान से तो तेनो आत्मा अज्ञान अने ज्ञानथी विभक्त थयेलो (तारे) |मानवो पडशे. अने ज्ञानना सर्वव्यापकपणामां तो ते वली ज्ञानपणुंज छोडीदेछे. ॥१३॥ |.टी.-अथ हरस्य विभुत्वं निषिध्यते, चेत् हरस्य शंभोश्चेत्त्वं सर्वगत्वं विभुत्वं मन्यसे तदा तदीय आत्मा | ईश्वरात्मा अविज्ञानविज्ञानविभक्तो मान्यः, भावार्थ स्त्वयं-यदिश्वरो व्यापक स्तदा तद्गतं ज्ञानं व्यापक
मव्यापकं वा, चेदव्यापकं तर्हिसिद्धांत बाधः, चेदव्यापकं तदैकस्मिन्नीश्वरात्मकखंडे ज्ञानं, अपरस्मिनात्मखंडे | ज्ञानं, तथा चाविज्ञानविज्ञानाभ्यां विभक्त आत्मा तदीय इति । अथेश्वरस्य व्यापकत्वेन तद्गतं ज्ञानमपि