________________
युक्तिप्रकाशः
कoय, तच्चायुक्त प्रत्यक्षत्वप्रसंगाणांतरत्वं न र
रीतरूपं यस्य तदिति प्रत्यक्षसाम्यं, कुतोऽस्य प्रत्यक्षस्येव नानुमानरूपत्व मित्यत आह-यतःकारणात्तस्य शाहप्रमाणस्य समग्रसामग्रन्थपि अनुमानाद्विभिन्नास्तीति शद्वार्थो, भावास्त्वयं-त्वयाहि शाई प्रमाणं किंसंबद्ध मर्थं गमयेदसंबद्धं वा, न तावदसंबद्धं गवादेरपि अश्वादि प्रतीतिप्रसंगात्, संबद्धं चेत्तदा तल्लिंगमेव तज्जनितं च ज्ञान मनुमान मेवेति वक्तव्यं, तच्चायुक्तं प्रत्यक्षस्याप्येव मनुमानस्वप्रसंगात् । तदपि हि स्वविषये संबई सत्तस्य गमकं, अन्यथा सर्वस्य प्रमातुः सर्वार्थप्रत्यक्षत्वप्रसंगात् । अथ विषय संबद्धत्वाविशेषेपि प्रत्यक्षाऽनुमानयोः सामग्रीभेदात् प्रमाणांतरत्वं तर्हि शद्वस्यापि किमेवं प्रमाणांतरत्वं न स्यात्, शाब्दं हि शब्दसामग्रीतः प्रभवतीति, तदुक्तं प्रमेयकमलमार्तडे-"शब्दादुदेति यद ज्ञान-म प्रत्यक्षेपि वस्तुनि ॥ शाब्दं तदिति मन्यते । प्रमाणांतर्वादिनः॥१॥ तस्मात् प्रत्यक्षानुमानयो रिव शब्दस्यापि प्रमाणांतरत्व मंगीकर्तव्य मेव, अथ शब्दसाम| ग्रथा बहुसंमतत्वं दर्शयति, किंविधा सामग्री सुप्रतीता अतिशयेन प्रतीतेत्यर्थः ॥५॥
टी. भा.-शंका करेछेके शाह प्रमाण भिन्न नथी कहेवातुं, परंतु अनुमाननी अंदर रहेनारूं कहेवायचे. ते पण युक्त नथी एम जो कहीशतो ते माटे कहेछे-शाब्द प्रमाण अनुमानमा समावेशवालंथतुं नथी जेम प्रत्यक्ष प्रमाण अनुमान प्रमाणमां समावेशवालं थतुं तेम आ पण (जाणवू ) शामाटे तेनुं अनुमाननी अंदर समावेश न थवामां प्रत्यक्षनु तुल्यपणुं छे? तेमाटे विशेषण द्वाराए हेतु कहेछे-केवूछे ? शाब्द प्रमाण? तोके विपरीतरूप वालुंछे (एटले) तेने प्रत्पक्षनी पेठे अनुमानरूपपणुं केम ते माटे कहेछे-जे कारणथी ते शाब्द प्रमाणनी सघलीसामग्री पण अनुमान प्रमाणथी भिन्न छे, एवी रीते शब्दार्थ (जाणवो) भावार्थ तो आछे.-तुं शाब्द प्रमाणने |