________________
युक्तिप्रकाशः
प्रामाण्य मुर्वदतांऽपरोक्षा-नुमानयो रेव निषिद्ध मेतत् ॥
शद्वेषु बौद्ध त्वयका तथा चा-प्रामण्यमाप्तं तकयोर्न दृष्टं ॥ ४ ॥ मू. भा. हे बौद्ध ! प्रत्यक्ष अने अनुमानना प्रमाण पणाने उंचे प्रकारे बोलता एवा तें शवोमां तेने निषेध्युं छे. अने एवी रीते तेऊने प्राप्त थयेल अप्रमाणपणुं (तें) जोयुं नही ॥४॥
टी.-प्रामाण्यं इति, हे बौद्ध अपरोक्षानुमान (एटले) प्रत्यक्षानुमानयो रेव प्रामाण्यं वदता प्रमाणेस्त इत्युक्तं, तथा च शद्वेषु त्वया एतदिति प्रामाण्यं निषिद्धं, ततः किमित्यत आह-तथा चेति, एवं सति तकयो स्तयो स्तव प्रामाण्येनाभिमतयोः प्रत्यक्षानुमानयो रप्रामाण्यमाप्तं प्राप्तं सदपि भवता न दृष्टं नददृशे इति शहार्थ: भावार्थ स्तु त्वयाहि धावत भोडिंभाः नदीतीरे गुडशकटं विपर्यस्त मित्यादिवचनवत् संवादकत्वाऽभावात् सर्वेषां शद्वानामप्रामाण्य मित्येवं वक्तव्यं, तच्च प्रत्यक्षाऽनुमानयोरपि समानं, क्वचिद् भ्रमरूपे प्रत्यक्षादौ संवादक|त्वाऽदर्शनात् क्वचिद्धत्वाभासादावनुमानेऽपि संवादकत्वा दर्शनात्तयोः समग्रयोरपि अप्रामाण्यप्रसक्त स्तस्मा त्तयोरिव शहनामपि प्रामाण्यांगीकार कुर्वित्यर्थः॥ इति वृत्तार्थः॥४॥
टी. भा.-प्रामाण्यं इति हे बौद्ध ! अपरोक्षअनुमानने ज (एटले) प्रत्यक्ष अने अनुमान प्रमाणनेज प्रमाणपणुं कहेतां थकां (एटले) (ते बन्ने) प्रमाणो छ एम (तें) कयुं एवी रीते अने शहोमां ते ते एटले