________________
युक्ति
तत्सन्तति नैव पदार्थसतन्तेः । संग्राहिकायक्षण एव नष्टा ॥ प्रकाशः
नाशग्रही नो युगपद्भवेतां । विरुद्धभावा दिव बालवृद्धे ॥३॥ मू. भा.-तेप्रमाणनी संततिने पदार्थनीसंततिने ग्रहणकरनारी नधीज. किमकेतेतो] प्रथमक्षणेज नष्ठथयेलीछे. [ माटे] बालपणुं [ अने] वृद्धपणानी पेठे विरुद्ध भाव होवाथी नाशअनेग्रहण एकीहारे होतां नथी. ॥ ३॥
टी.-अथ क्षणानंतरं विनश्यता प्रमाणेन वसंततिर्जन्यते, तया विनश्यदवस्थार्थजनितसंततेः क्षणिकत्वं साध्यत इति चेन्नैतदपि सुंदर मित्याह-तदिति तत्संततिः प्रमाण संततिः पदार्थसंततेः क्षणिकत्वरूपसाध्यग्रहपुरस्कारेण न संग्राहिका सम्यग् ग्राहिका भवति कुत इति विशेषणद्वारेण हेतु माह-सा प्रमाणसंततिः किं विशिष्टा नष्टा, क्व आद्यक्षण एव प्रथमक्षण एच, उत्पत्त्यनंतरं यः प्रथमः क्षणस्तस्मिन्नेव क्षणिकत्वात् क्षयं गतेत्यर्थः, भावार्थ स्त्वयं-विनश्यता प्रमाणेन वसंततिर्जन्यते, सापि विनश्यती संतत्यंतरमियं किल बौद्धानां
परिपाटिः तथा च खनाशव्यग्रत्वात् प्रमाणसंततिरपि तथावस्थापनार्थसंततेः कथं ग्राहिका स्यात्, नैवेत्यर्थः । जाननु युगपत्ममाणसंतते शोऽप्यस्तु पदार्थ संततिग्रहोऽप्यस्तु को दोष इत्यत आह, नाशश्च ग्रहश्च नाशग्रहो,
खस्य नाशः परस्य ग्रहः, एतौ द्वौ युगपत् समकालं नो भवेतां, तथाहि-प्रमाण संतति हि बिनश्यती वा पदार्थसंततिग्राहिका विनष्टा वा, नाद्यो विनश्यत्यास्तस्याः स्वनाशव्यग्रत्वेन परकृत्यकरणाऽसमर्थत्वात्,