________________
( २८ ) उध्वं द्रष्टिश्च रौद्री च राष्ट्र राज्ञोः क्षयं करी । अधोद्रष्टिश्च रौद्री च अर्चके निहनिष्यति ॥ ५८ ॥ यदि नासाग्रद्रष्टि स्यात् शिल्पाचार्यो विनश्यति । पार्श्वदृक् बंधुनाशाय समद्रष्टि तु कारयेत् ।।५९॥ देवतामूर्ति प्रकरणम्
પ્રતિમાની ઊંચી કે વિકરાળ દષ્ટિ હોય તે રાજા અને રાજ્યનો નાશ કરે, નીચી કે ક્રોધાયમાન દષ્ટિવાળી પૂજનારનો નાશ કરે, નાસિકા તરફ દૃષ્ટિવાળી પ્રતિમા શિપી અને આચાર્યને નાશ કરે, પડખે દષ્ટિવાળી ભાઈઓને નાશ કરે, માટે સમદષ્ટિવાળી પ્રતિમા કરાવવી. ૫૮-૫૯
प्रतिमाकी द्रष्टि उर्ष या रौद्र हो तो राष्ट्र और राजाका नाश करती है। नीची और क्रोधित द्रष्टिवाली प्रतिमा पूजकका नाश करती है । नाककी और द्रष्टिवाली शिल्पी और आचार्यका नाश करती है । चगलमें द्रष्टिवाली प्रतिमा भाई ओंका नाश करती है । अतः समद्रष्टिचाली प्रतिमा करानी चाहिये । ५८-५९ । जंघा हीना भवेत् भक्षा कटि हीना च घातिनी । अधो हीनानि दुःखाय शिल्पिनो भोग वर्जिता ॥ ६० ॥ भाले नखे मुखे चैव क्षीणोऽधिके कुलक्षयः । कृशा द्रव्या विनाशाय दुर्भिक्षाय कृशोदरी ॥६१ ।। अपराजित
પાતળી જાંઘવાની પ્રતિમા ભક્ષણ કરે, કેડથી પાતળી કર્તાને ઘાત કરાવે, નીચેથી પાતળી પ્રતિમા દુઃખ આપે અને શિપીની સમૃદ્ધિને નાશ ७२. ४ा, नभ, भुकणेरे पातमा हाय तवी प्रतिमाथी ५3. ६०-६१
पतली जांघवाली प्रतिमा भक्षण करती है. कमरसे पतली कर्ताका घात कराती है. नीचेसे पतली दुःखदायक और शिल्पिकी समृद्धिका नाशकरनेवाली है. कपाल, नख, मुख आदि पतले हों एसो प्रतिमासे अकाल होता है । ६०-६१ ।। रुदंती च हसन्ती चाधिकाङ्ग च शिल्पिना ।
अति दीर्धा च द्रष्टा चेद गौ ब्राह्मग विनाशिनी ॥ ६२ ॥ ११ मदिकाङ्गा पाठान्तर मदसे भरे हुए अङ्गवाली. विष्णुसंहिता-पतन चलन स्वेदेो असन वैष रोदनम् ।
उत्पादन हतिरै दाहः प्रध्वंसम'बलात् ॥ ८ ॥