________________
( १०० )
प्रारंभः स्याद्यदि प्राच्यां नरशल्य तदाभवेत् । सार्द्धहस्त प्रमाणेन तच्चमामुष्यम्रत्यवे ।। २५५ ।। अग्नेर्दिशि चकः प्रश्ने खरशल्यं करद्वयो | याम्यादिशि च कृते प्रश्ने नरशल्य मधोभवेत् ॥ २५६ ॥ नैर्ऋत्यान्दिशित: प्रश्ने सार्द्धहस्ते श्वानास्थित । पश्चिमायान्तु शिशुशल्य' सार्द्धहस्तरधानीत् ।। २५७ ॥ वायव्यां दिशि तु प्रश्ने नराणां वा चतुष्करे । उत्तरस्यां दिशि प्रश्ने विशल्य कटेरधः || २५८ ।।
ईशान दिशि यः प्रश्ने गोशल्य' सार्द्धहस्ततः ।
मध्य कोष्टे च यः प्रश्नो वक्षो मात्रादधस्तदा ।। २५९ ।।
नैऋत्य डेड हस्ते
श्वान शल्य
दक्षिण कटिपुर विप्रशल्य
are गडाकाशल्य.
अग्नि
ट
च
क्र
शल्य दर्शक यंत्र
डेठ हस्ते
बालकका शल्य पश्चिम
त
मध्य
छातीपुर
नर शल्य
अ
पूर्व
डेढ हस्ते
नर शल्य
प
श
वायव्य
चार हस्ते
नर शध्य
उत्तर
कटिपुर विप्रशस्य
डेट हस्ते
गा शस्य
इशान