________________
वास्तुद्रव्यानुसार वास्तुनामाभिधान
पाषाण निर्मितं यत्तुतत्गृहस्य । पक्केष्टक वास्तुनाम भवनाहनमुत्तमम् । अनिष्टकैः सुम्नन्तु सुधार कद मेनतु ॥ २४५ ।। मानस्य वद्धि त काटेर्यत्रश्च चन्दन स्मृतम् । वस्त्रैश्च विजय प्रोक्त राज्ञां शिल्पि विकल्पितम् ।। २४६ ॥ कालमेति च विज्ञेय मष्टमंतण जातिभिः ।
उत्तमा मिच चत्वारि गृहाणि गृहमेधिनाम् ॥ २४७ ॥ વાસ્તુદ્રવ્યના ઉપગ પરથી નામાભિધાન કહે છે- પથ્થરથી બનાવેલ ભવનને ઉત્તમમંદિર કહે છે, પાકી ઈટથી બનાવેલ ભવનને સુવન કહે છે, કાચીઈટથીના ઘરને સુમન, મારે માટીના ઘરને સુધાર, કાષ્ટ-લાક્રતુરી બનાવેલ ઘરને માનસ્ય, વેતથી બનાવેલ ઘરને ચંદન, રાજાઓના વસ્ત્ર તંબુને વિજ્ય, તૃણ ઘાસનાને કલમ. હવે ઉત્તમ એવા ચાર દ્રવ્યના ગૃહના नाम ४ छे. २४५-४६-४७
__वास्तु द्रव्योंके उपयोगसे नामाभिधान कहते हैं। पत्थरसे बने भवनको उत्तम मंदिर कहते हैं । पक्की ईटसे बने मकानको भुवग कहते हैं । कच्ची इंटसे बने घरको सुमन, मिट्टोसे बनेको सुधार, काष्टसे बनेको भानस्य, घे तसे बनेको चंदन, राजाओंके वस्त्र तंबुको विजय, तीन घासवालेको कालम, अब उत्तमसे चार द्रव्यके गृहके नाम कहते हैं । २४५-४६-४७
सौवर्ण राजस ताम्र मायस च प्राकीर्तितम् । सौवर्णन्तुकरमाम राजत श्रीभवन्तथा ॥ २४८ ॥ ताम्रण सूर्य मंत्रन्तु चंडनाम तथा यसम् । देव दानव गंधर्व यक्ष राक्षस पनगाः ॥ २४९ ॥ द्वादशै ते प्रकारास्तु गृहाणां नियताः स्मृता ।
जातुषत्वनिल नाम प्रायुव वारिबन्धकम् ।।२५०॥ विश्वकर्म प्रकाश સુવર્ણ, ચાંદી, તાંબુ અને અષ્ટલેહ એ ચારના ગૃહના નામ કહે છે - સુવર્ણના ભવનને કર, ચાંદીના ભવનને વિભવ, ત્રાંબાના ભવનને સૂર્યમત્ર,