________________
प्रकाशिरा]
सप्तविंशोऽध्यायः । विघ्नप्रथां च विदधीत निजप्रथार्ध
पादोनतत्समसमुच्छ्यसंप्रपन्नाम् ।। ६२ ।। भक्त्वा त्रिधाङ्घिषदुच्छ्रयमेकमशं
पीठे द्विभागमुपवेशयतूर्वरायाम् । द्वयेकार्धताङ्गुलिमितं खनतूत्तमादि
ब्रह्माश्ममूर्युचितनालनिवेशनाय ॥६३ ॥ लिङ्गायामसमो नपुंसकशिलाव्यासो वरिष्ठोऽवरः
पूजांशद्विगुणस्तदन्तरमितावष्टांशितायां कमात् ।। अंशोधममध्यमादिकविधिासार्धतोऽऽचन्तिम
श्रोत्सेधश्च तथात्र लिङ्गविनिवेशाहश्च कार्योऽवटः॥६४॥ अथवा लिङ्गविष्कम्भाच्छ्रेष्ठा स्याद् द्विगुणा घना(त्)॥ विस्ताराध्यर्धतो नीचा भवेद् ब्रह्मशिला क्वचित् । खातं ब्रह्मशिलामध्ये ब्रह्मभागोपमं भवेत् ॥ ६६ ।। प्रविशेद् ब्रह्मभागं तु नीरन्धं च यथा भवेत्। नन्द्यावर्तसमाः कार्याश्चतस्रस्तु शिलाः कमात् ॥ ६७ ॥ पाठब्रह्माश्मनोमध्ये प्रादक्षिण्येन योजयेत् । भथ नागरादिब्रह्मशिला-- द्विगुणं लिङ्गविस्तारात् *त्रिगुणं वेदसङ्गुणम् ॥ ६॥ तुझं व्यासत्रिपादांशाद् भवेल्लिङ्गेतुनागरें। गर्भकर्णचतुर्थाशव्यासा श्रेष्ठा(थ ? य)तस्य तु # ६९ ॥ * 'विस्तृतं वेदभागतः' इति गुरुदेवः ।