________________
विषय :.
अष्टाश्रकुण्डम्
सुवलक्षणम्
जुहूलक्षणम्
महासुग्लक्षणम्
भद्रकलक्षणम्
चकाब्जलक्षणम् शक्तिदण्डलक्षणम्
षड्दललक्षणम्
स्वस्तिकभद्रम्
प्रतिष्ठास्थाननियमादिः पीठप्रतिष्ठापूर्विका बिम्बप्रतिष्ठा
जीर्णोद्धारोद्देशः
बालालयविधानम्
पृष्ठम्.
१९५
एकोनत्रिंशोऽध्यायः ।
जीर्णोद्धारप्रकरणम् २०३–२०७
द्विजादिवर्णानां वेदिविस्ताराया
मादिविधानम्
वृतिवप्रादिविधिः
>>
१९६
सूत्र वीध्यादिनिर्णयः
योन्यादयः
त्रिशालविधानम्
द्विशालविधानम्
चतुःशालविधानम्
73
૧૮
१९९
शालाभेदाः
द्वारविधानम्
37
२००
त्रिंशोऽध्यायः ।
लिङ्गप्रासादकरणम् २०७ - २०९
एकत्रिंशोऽध्यायः ।
"
२०२
निष्कामणं सङ्कोचनं च
जीर्णोद्धारे यथासम्भवं पूर्ववत् कल्पनम् २०५
मनुष्यालयलक्षणम् २०९ - २२६
प्रकृताध्यायप्रमेयनिर्देशः
"
२०३
"
२०४ ! व्यजनम्
२०९
विषय :.
उपगृहविधिः
द्वारमानम्
अन्यथा चतुश्शालविधानम् प्रकारान्तरेण षोडश गेहानि स्तम्भसंख्याप्रमाणतो बहुविधनृप
गेहविधिः तेषामुपगृहविधानम् वास्तुबलि:
राज्ञां गृहप्रवेशः
..
२१६
"
आसनविधिः
छत्रम् पर्यङ्कः
पच वाहनानि
तत्र डोला
सुखासनम्
रथः
नौ :
प्लवक:
२१०
२११
२१२
२१३
२१४ अचल:
२१५
द्वात्रिंशोऽध्यायः ।
कूपप्रश्न विधानम् २२६—२२८
त्रयस्त्रिंशोऽध्यायः ।
भासनादिपरिच्छदलक्षणम् २२८--२४४
शयनसाधनम्
अष्टविधा शय्या
तत्र दन्ताङ्घ्रिर्नाम मञ्चः
लोहचरणः
अष्टापदमयः
चल:
वेत्रकः
पृष्ठम्.
पट्टिकामयः डोलाख्य:
२१७
"
२१८
२१९
२२०
२२२
२२३
२२५
१२८
२२९
२३०
२३१
२३३
ܕܙ
23
२३४
77
59
34
२३६
*AA