________________
१३० शिल्परत्ने
उत्तरभागः अग्रे वाचयति प्रभञ्जनसुते तत्त्वं मुनिभ्यः परं व्याख्यान्त भरतादिभिः परिवृतं रामं भजे श्यामलम्
[॥३०॥ अथवा - रामं रत्नकिरीटकुण्डलधरं केयूरहारान्वितं
सीतालकृतवामभागममलं सिंहासनस्थं प्रभुम् । सुग्रीवादिसमस्तवानरगणैः संसेव्यमानं सदा __विश्वामित्रपराशरादिमुनिभिः संस्तूयमानं भजे ॥ ३१ ॥ वामे भूमिसुता पुरस्तु हनुमान् पश्चात् सुमित्रासुतः
शत्रुघ्नो भरतश्च पार्श्वदलयोरग्न्यादिकोणेष्वथ। सुग्रीवश्च विभीषणश्च युवराट् तारासुतो जाम्बवान्
मध्ये नीलसरोजकोमलरुचिं रामं भजे श्यामलम् ॥ ३२ ॥ वैदेहीमधिरुह्य जातपुलका बामाङ्कमासेविनी __ वामेन स्तनचूचुकं पुलकिना वामं करेणामृशन् । तत्त्वं दक्षिणपाणिना कलितया चिन्मुद्रया शोभयन्
रामो मारुतिसेवितो लसतु मे साम्राज्यसिंहासने ॥३३॥ गोपालकभेदः - उदयगिरितटान्ते रुक्मिणीसत्यभामा
सहितमखिलगोपीवल्लभं देवदेवम् । अभयवरदहरतं पायसादं प्रसन्नं
विबुधगणनिषेव्यं नन्दसूनुं नमामि ॥ ३४ ॥ श्रीकराष्टाक्षरभेदः-- श्रीवत्सामुदारहारकिरणज्योत्स्नावितानोज्ज्वलं पीतं शखगदाजचविलसद्वाहुं पिशङ्गांशुकम् ।