________________
"नानाविशालगणितागमशिल्पशास्त्राद्युत्पत्तिमुख्यभुवमद्भुतविक्रमाढ्याम् । सेतूर्ध्व कानन निवासकृताधिवासां वन्दे astroad परदेवतां मे ॥" (पूर्वभागः पा० १. लो० ४)
इत्येतद्घटक' सेतू का नन' पदस्यार्थपर्यालोचनायामस्य श्रीकुमारस्य देशसंज्ञा भाषाव्यपदेशे 'चिरमेकाटु' इति प्रतिभाति । स चायं देशः कोच्चिराज्यान्तर्गते तलप्पळ्ळितालूग्घटिते कस्मिंश्चिदुत्तरस्मिन् भाग इत्यस्मसुहृदां ब्रह्मश्रीकाणिप्पैयूर् शङ्करन्नम्पूरिमहाशयानां मुखतो भाषणाज्ज्ञायते ।
महामहोपाध्यायब्रह्मश्रीगणपतिशास्त्रिमहाशयैरध्यक्षचरैरस्मद्गुरु
चरणैः पूर्वभागनिवेदनायां -
२
"उत्तरभागस्तु सर्वादर्शसम्पत्साह्येन संशोध्यानतिचिरेण प्रकाश्येत ।"
इति कृतां प्रतिज्ञां सफलयितुकामेन मया तदनुग्रहात् समुपलब्धैरादर्शैः संशोध्य प्रकाश्यमानोऽयमस्तु सतां प्रसादाय ।
एतत्संशोधनमादशश्चतुरः समाश्रित्य निरवर्त्यत ।
तत्र प्रथमः -- अनन्तशयनस्थमहाराजग्रन्थशालीयः क-संज्ञः समयः त्रिशतवर्षवृद्धः ।
द्वितीयः -- तिरुवल्ला कुळिकाहिलं ब्रह्मश्री पि. नारायणभट्टतिरिस्वामिकः ख- संज्ञः मध्ये लुप्तः वर्षशतकानधिकपर्युषितः । तृतीयः कल्कुलं मणलिक्करमठाधिपतिब्रह्मश्री केशवस्वामिकः ग- संज्ञः समग्रो द्विशतवर्षेभ्यः प्राचीनः ।
तुरीयः -- कुन्नत्तनाटु ओळवूर श्रीमन्नारायणन्नम्पियारस्वामिकः घ- संज्ञः द्वाविंशतेरापश्चविंशं चतुर्भिः, पञ्चत्रिंशेन चाध्यायैः स म्पुटितः द्विशतवर्षपर्युषितः ।
के. साम्बशिवशास्त्री.
अनन्तशयनम्,
२४-१२-१०४.}