________________
19
* Prasad Manjari *
कक्षासनयुक्तस्तंभविभाग
विश्वांश भक्तं तूत्सेधै सपाद राजसेनकः । सपादं त्र्यंश कावेदी भागनासनपट्टकम् ॥१४०।। स्तंभ साधे सरांशोऽथ पादोन भरणं मतम् । शीर्ष सपादे तस्योर्चे कार्यः पट्टो द्विभागकः ॥१४१।। तघे अंशक छाद्यं तत्पेट पट्ट पेटके । कार्याहस्तांगुलोन मासनो मत्तवारणम् ॥१४२।।
गूढमंडपाः स्याद्दमंडपो वेदात्र सुभद्रोतिभद्रकम् । मुखभद्र युतो द्वाभ्यां त्रि वा प्ररथयुतः ॥१४३॥ कर्णोदकान्तरे वापि भद्रोदकयुतस्विभिः । कर्णतो द्विगुणं भद्र पादोनस्तु रथो भवेत् ॥१४४।। भद्रार्ध मुखभद्रही भद्रे चंद्रावलोकितः ।
चतुष्कीप्राप्रिवमंडपाः एक त्रिभेद षट् सप्त नव चतुष्कयं त्रिकाये ॥१४५।। अग्रे भद्र युते पार्थ द्वयेपााग्रतस्तथा । अग्रतस्त्रिचतुष्किभिः सालिंद पाईयोर्द्वयोः ॥१४६|| मुक्तकोणे चतुष्क्यो इतिद्वादशमंडपाः । मंडपे स्तंभ पदाया मध्यपदानुसारतः ॥१४७||
27. Iss 140 to 144 absent in B. 28. Vss 145 to 147 absent in B.