________________
वैकल्पिक उदाहरणोउत्खातम् उक्खय, उक्खायं । पूर्वाहः पुत्वण्हो, 'पुवाहो। कालक: कलओ, कालओ। बलाका बलया, बलाया। कुमारः कुमरो. कुमारो। ब्राह्मणः बम्हणो, बाम्हणो । खादिरम् खरं, खाइरं । स्थापितः ठविओ, ठाविओ । चामर: चमरो, चामरो। -(परिष्ठापितः परिविओ, परिठ्ठाविओ। तालवृन्तम् तलवेट, तालवेटं । संस्थापितः संठविओ, संठाविओ । ) नाराच: नराओ, नाराओ। हालिकः हलिओ, हालिओ इत्यादि. प्राकृतम् पययं, पाययं। अध्ययो---
अथवा अहव, अहवा । तथा तह, तहा । यथा जह, नहा । वा व, वा । हा हा हा इत्यादि । (ख) आई.-- नीचेना शब्दोमां चिह्नित 'आ' नो विकल्पे 'इ' थाय छे:
आचार्थः आइरिओ, आयरिओ। कासः कुप्पिसो, कुप्पासो ।
निशाकरः निसिअरो, निसाअरो। (ग) आई..---
खल्वाटः खल्लीडो।
म्त्यानम् ठीण ( थीण)। (च) आ-उ
आर्द्रम् उल्लं । साना सुण्हा । स्तावकः युवओ।
१ आ बन्ने रूपो आचार्य हेमचंद्रने संमत नथीः प्रा० च्या ० अ. ८-१-६७-पृ. १३
२ ओ पृ० ३७ नि. ३१