________________
श, प-रिस ४३ संस्कृतना 'श' अने 'प' नो प्राकृतमा रिस' विकल्पे थाय छेः
-आदर्शः आयरिसो, आयसो । दर्शनम् दरिसणं, दसणं । . सुदर्शनः सुदरिसणो, सुदंसणो । ---वर्षम् वरिसं, वासं । वर्षशतम् वरिससयं, वाममयं ।
वर्षा वरिसा, वासा ।।
४४ संस्कृतना संयुक्त 'ल' नो इल' "थाय छः
___ अम्लम् अविलं । क्लाम्यति किलम्मइ । क्लाम्यत् किलंतं । क्लिष्टम् किलिटुं । विलन्दम् किंलिन्नं । क्लेशः किलेसो । ग्लायति गिलाइ । ग्लानम् गिलाणं । प्लुष्टम् पिलुई। प्लोपः पिलोमो । म्लायति मिलाइ । म्लानम् मिलाणं । श्लेषः सिलेमो। श्लेष्मा सिलि. म्हा । श्लोकः सिलोओ । शिष्टम् सिलिटं । शुनलम् सुइलं ।
ये-रिअ ४५ संस्कृतना र्य' व्यंजननो प्राकृतमा रिअ' थाय छे:
आचार्यः आयरिओ गाम्भीर्यम् गंभीरि। गाभार्यम् गहीरि। चौर्यम् चोरिअं । धैर्यम् धीरिअं । ब्रह्मचर्यम् बम्हचरिअं। भार्या भारिआ। वर्यम् वरिअं । वीर्यम् वारि । स्थैर्यम् थेरि । सूर्यः सुरिओ । सौन्दर्यम् मुंदरिअं । शार्यम् सोरिअं ।
१ जू. पा. प्र. पृ० ११ टिप्पण--अर्शः अरिसो । आर्षम् आरिसं।
२ ,, ,, ,, ,, ३१ (नि. ३०)
३ आ नियम क्यांय क्यांय लागतो पण नथी:-बलमः कमो । प्लयःपयो ।
४ ओ पृ० ३३-२७ मा नियम उभग्नु टिप्पण
-
-
-