________________
'र---अर्कः अक---अक्को। र-क्रिया किया ।
वर्गः वग-वग्गो । ग्रहः गहो । दीर्घः दिघ---दिग्यो । चक्रम् चक-चक्र । वार्ता वता-वत्ता । रात्रिः रति-रत्ती। सामर्थ्यम् सामथ्थ-सामत्थं । धात्री धति-धत्ती । अपभ्रंशमा प्रायः परवर्ती 'र' नो लोप विकल्पे थाय छे:
प्रियः पिओ प्रिउ, पिउ । { सूचना-~~-ज्यां पूर्ववर्ती अने परवर्ती एम बे जातना व्यंजननो लोप
प्राप्त होय त्यां प्रयोगो प्रमाणे लोपर्नु विधान करवू जोईए. जेमके; पूवताना लाप-. पूर्ववर्तीनो लोप-. .
परवतानो लोप--- “द---उद्विग्नः उविग-उविग्गो। य-काव्यम् कव-कव्वं । द्विगुणः विउणो ।
माल्यम् मल-मल्लं । द्वितीयः बीओ। व-द्विजातिः दुआई । ल-कल्मषम् कमस-कम्मसं। द्विपः दिओ ।
शुल्वम् सुव-सुव्वं । र-सर्वम् सव-सव्वं ।
पूर्ववर्ती अने परवर्तीनो वारा फरती लोप--- न-उद्विग्नः--उविग---उब्विग्गो । द-द्वारम् बारं । ग-उद्विग्नः उविण-उविण्णो । व-द्वारम् दारं ।
आ बधा उदाहरणोमां त्रीजो, चोथो अने पांचमो; एत्रणमाथी कोइ एक नियम द्वारा लोपनो संभव छे. ]
१ जू. पा. प्र. पृ. १० (नि. १२) २ जू० पा. प्र. पृ० १२-१३ (नि० १५-१६ ) प्रा.३