________________
[ ६ ]
उ=ऊ.
५. संस्कृत शब्दोमां रहेला 'त्स अने च्छ नी पूर्वना 'उ'नो 'ऊ' थाय छे:
न्स - उत्सरति ऊसर । उत्सवः ऊसवो ।
उत्सिक्तः ऊसितो । उत्सुकः ऊओ ।
च्छ - उच्छ्वासति उससइ । उच्छ्वास उसाको उच्छुक: ऊसुओ ।
उ=ओ.
६. संस्कृतना संयुक्त व्यंजननी पूर्वे रहेला 'उ' तो प्राकृतमां 'ओ' थाय छे. जेमके :
I
* कुट्टिमम् कोट्टिमं । कुण्ठः कोंढो । कुन्तः कोंतो । तुण्डम् तोर्ड | पुद्गलम् पोम्गलं । पुष्करम् पोक्खरं । |
पुस्तकः पोत्थओ । मुण्डम् मोंडें । मुद्गरः मोग्गरो । मुस्ता मोत्था । लुब्धकः लोद्धओ | व्युत्क्रान्तम् वोक्तं ।
"ऋ=अ
७. संस्कृत शब्दना आदिभागमां आवेला 'ऋ' नो प्राकृतमां 'अ' थाय छे.
। घृतम् घयं । घृष्टः घट्टो |
कृतम् कयं तृणम् तणं । मृगः मओ । मृष्टम् मठ्ठे । वृषभः सहो ।
१ आ नियम आ बे शब्दोसा लागतो नथी:
उत्साहः उच्छाहो | २ जूओ पालीप्र
३ जूओ पालीप्र० ५०
० ०
५४ - ( उ =ओ )
१- (ऋ =अ)
:- उत्सन्नः उच्छन्नो ।