________________
प्रियाणेव
चतुर्दश वावानी रुद्रकादशस्तथा । द्वादशार्क गणाधिक्यं केशवोश्च द्वादश ॥ १५ ॥ पंचलीला नवदुर्गा लोकपालस्यपंचक । तथाग्निदशदिपालो मातृका च तथाष्टकं ॥ १६ ॥ द्विविध पतिपातता चैव गंगाव सहितावमे । तन्मध्ये च कर्तव्या वाराणसी एनशाने ॥ १७ ॥ बहित्रि गे कुंडस्य चतुर्दश व्यवस्थित । ब्रह्माविष्णु शिवादीनां विविध सद्यसुंदरं ।। १८ ।। वाराणसि ता यत्पुण्यं नित्यं पुण्ये दर्शनात् । नित्य स्नानादिकं पूजा गंगास्नानादिकं फलं ॥ १९ ॥ तस्यार्चने भवेत् सौरव्यं गंगाते मरणं तथा । तपते विव संसारे यावचंद्राके तारकं ॥ २०॥ कृते च नैमिषं तीर्थ त्रेतायां पुष्करं तथा । द्वापरे कुरुक्षेत्रे कलो गंगाप्रसश्यते ॥ २१ ॥ गंगाद्वारे कुशावर्त वील्वके निल पर्वते । स्नानं कनखले तिर्थे न लमेश पुनर्भव ॥ २२॥ याग तिर्थाग मुक्ताना मुनीनां मुर्धरेतसां । सागरति सर्व भूताना मंत्रवेध निवासिनं ॥ २३ ॥ तस्मादशगुण्यं पुण्यं नित्य प्राप्तादि नित्यस । तस्य तुल्य दिकपुण्यं कुंडेवात्र वाराणसि ॥ २४ ॥ धर्मार्थ काममोक्षाणां इच्छं प्राप्तोति मानव ॥ २६ मे
. इतिकुंड ॥ अथतडागामि तडागादि प्रवक्ष्यामि षट्भेदे पृथक्युन । बकस्थलान्ये येक परिधं यस्यतस्य स्थलद्वयं ॥२५॥ षट्दा दर्धगदंघ वृताकार महासर । चंद्रकं चतुरश्न च सुभद्र भद्रसंयुत ॥ २६ ॥ सहस्र दंडे ज्येष्ठतु मध्यम च तदार्थतः। कनिष्ट मध्यमा त्रिविध मान दीर्घता ॥ २७ ॥