________________
८२
श्रीसिद्धहेमचन्द्रशम्दानुशासने पञ्चमोऽध्यायः ।
[पा० १, सू० १३१. ]
व्य पायमाह-आशित इति निर्देशादश्नातेः कर्तरि उरंगम इत्यपि कश्चित् । बहुलाधिकाराद् यथाप्रयोगतो दीर्घत्वं चेति --सूत्रे 'आशितात्' इति निर्देशन | दर्शनं व्यवस्था । डकारोऽन्त्यस्वरादिलोपार्थः ॥१३॥ सकर्मकादपि कर्तरि कप्रत्ययो दीर्घत्वं च निपात्यत इति श०स० न्यासानुसन्धानम-नाम्नो०। गमेरिभावः । शीलादित्वात् वर्तमानकालत्वे चाश्नातीति- ति-“गम्लू गती" इति 'गम्'धातोरित्यर्थः । अत्र 40 5 आशितः, उपायान्तरमप्याह---आङपूर्वाद वाऽविवक्षि- चकारेण पूर्वोक्तः खः समुच्चीयते इति प्रत्ययत्रयस्य तकर्मकात् कर्तरि क्त इति—आ समन्तात् अश्नाति । विधानम् । खकारः "खित्यनव्यया०" [३. १. १११.] स्मेति कर्मणोऽविवक्षितत्वेनाकर्मत्वात् “गत्यर्थाकर्मक" इति मागमार्थ :, डकारो "डित्यन्त्यस्वरादेः" [ २.१. [ ५. १. ११.] इति कर्तरि क्ते-आशित इति, . ११४. ] इत्यन्त्यस्वरादिलोपार्थः । यत्र विहायो नाम
"तृप्ते त्वाघातसुहिताऽऽशिता" इत्यभिधानचिन्तामणि- तत्र कार्यान्तरमाह-विहायस'शब्दस्य च विहादेशो 45 10 वचनात् आशित:-तुप्त इत्यर्थः ।। ५. १. १३०. ॥ भवतीति । खड्प्रत्यये उदाहर्तुमाह-खड़ इति । तुरः
त्वरमाणो गच्छतीति खडि अन्त्यस्वरादिलोपे पूर्वस्य नाम्नो गमः खड-डौ च विहायसस्तु विहः ।
मागमे तस्यानुस्वारे--तुरंगः, पक्षे मस्यानुनासिके
तुरङ्गः । एवं--भुजेन-कौटिल्येन, भुज इव---बाहुरिव त०प्र०--नाम्नः परात् गमेः "खड हु" इत्येतो वा गच्छतीति खडि-भुजंगः सर्पः, भुजाभ्यां नृत्य द्या-50 खश्च प्रत्यया भवन्ति, विहायसशब्दस्य च विहादेशो मिव गच्छतीति वा-भुजंगो वेश्यापतिः । “घु प्लुंडू 15 भवति । खड़-तुरो गच्छति-तुरंगः, भुजेन भुज इव बागतो' आभ्यां भावाकोंरलि-प्रवः, प्लवः, प्रवेण
गच्छति-भुजंगः, प्रवेण प्लयेन गच्छति-प्रवङ्गः, प्लवङ्गः, ! प्लवेन-~-प्लुतिगमनेन गच्छतीति—प्रवंगः, प्लवंगः । पतो गच्छति-पतंगः, विहायसा गच्छति----विहंगः। पततीत्यचि पतः, पतो गच्छतीति-पतंगः शलभः, पत: 2--तुरगः, भुजगः, प्लवगः, विहाः, अत्यन्तगः, सर्वगः, । सन् गच्छतीति-पतंगः सूर्यः । विहायसा--आकाशेन 55
सर्वत्रगः, अनन्तगः, परदारगः, प्रामगः, गुरुतल्पगः, गच्छतीति खडि विहादेशे च-विहंगः । इप्रत्यये उदा20 प्रतीपगः पुरोगः, पीठगः, तीरगः। अग्रादिभ्यस्तदन्ते- हर्तुमाह----डेति, तुरः-त्वरमाणो गच्छतीति डेऽन्त्य
भ्योऽपि- अग्रगः, सेनानगः, आदिगः, पङक्तचादिगः, | स्वरादिलोपे च-तुरगः, अश्व इत्यर्थः । भुजेन कौटिल्येन मध्यग: गृहमध्यगः, अन्तगः, शाखान्तगः, अध्यगः, ! भुज इव बाहुरिव वा गच्छतीति-भुजगः सर्पः। प्राग्बत् नगराध्वगः, दूरगः, अदूरगः, पारगः, वेदपारगः, अगारगः, । व्युत्पत्त्या--प्लवगः, विहगः। एवम्---अत्यत गच्छती-60
स्त्र्यगारगः, इत्यादि । अथ संज्ञायाम् खे गच्छति-खगः । ति--अत्यन्तगः । सर्व गच्छतीति--सर्वगः । सर्वत्र 25 पक्षी, न गच्छति-अगो वृक्षः पर्वतश्च, एवं-नगः, उरसा गच्छतीति--सर्वत्रगः । अनन्तं गच्छतीति-अनन्तगः ।
गच्छति-उरगः, पृषोदरादित्वात् सलोपः । पतो. परदारान् गच्छतीति--परदारगः। ग्रामं गच्छतीति-- गच्छति-पतमः पक्षी । पद्धयां न गच्छति--पन्न । ग्रामगः । गुरुतल्पं गच्छतीति-गुरुतल्पगः । प्रती गच्छति वा---पन्नगः सर्पः। प्रापन्धि गच्छत्यापगा प्रतिकूलं गच्छतीति-प्रतीपगः। पुरो गच्छतीति--65
नवी । आशु गच्छति--आशुगः शरः। निम्नगा, समुद्र- पुरोगः। पीठमासनं गच्छतीति--पीठगः । तीरं गच्छ- ' 30 गा, सततगा, इत्यादि। अगो वृषलः शोतेनेत्यसंज्ञाया- तीति--तीरगः । वक्ष्यमाणेभ्योऽग्रादिभ्यः केवलेभ्यस्त
मपि । अथ खः-सुतं सुतेन वा गच्छति -सुतंगमो नाम दन्तेभ्यश्च परत्वेऽप्यस्य प्रवृत्तिरित्याह–अग्रादिभ्यहस्ती यस्य सौतंगमिः पुत्रः । मितं गच्छति----मितं. स्तदन्तेभ्योऽपि, अग्रं सेनाग्रं च गच्छतीति---अग्रगः, गमोऽश्व: । अमितंगमा हस्तिनी। जनंगमश्चण्डालः। सेनानगः। मध्यं गृहमध्यं च गच्छतीति---मध्यगः, 70
पूर्वगमाः पन्थानः । हृदयंगमा वाचः । तुरंगमोऽश्वः । ' गृहमध्यगः । अन्तं शाखान्तं च गच्छतीति--अन्तगः, 35 भुजंगमः सर्पः। प्रबंगमः कपिः। प्लवंगमो भेक: । विहं- ! शाखान्तगः। अध्वानं नगराध्वानं च गच्छतीति--
गमो नमसंगमश्च पक्षी, नभसशब्दोऽकारान्तोऽप्यस्ति ।। अध्वगः, नगराध्वगः। दूरमदूरं च गच्छतीति ....