________________
[पा० ३, सू० १११-११४.]
कलिकालसर्वनधीहेमचन्द्रसूरिभगवत्प्रणीते
२२३
हारणा, कामना, लक्षणा, भावना; वेदना, आसना, उपा- णामपीषो ग्रहणेन ग्रहणे प्राप्त इच्छार्थकात् प्रत्ययवारणायसना, अन्थना, ग्रन्थेरप्यन्ये-- ग्रन्थना, घट्टना, वन्दना । , अनिच्छायामित्युक्तम् । गत्यर्थकादनुपूर्वादनेन स्त्रियामने वेत्तीति तिवनिर्देशो ज्ञानार्थपरिहार्थः ॥१११॥ उपान्त्यगुणे आपि च-- अन्वेषणा, केवलस्य तु- एषणा,
", पिण्डस्य एषणा- पिण्डैषणा, तत्प्रतिपादकमध्ययनमपि श० म० न्यासानुसन्धानम्-णि-वेत्त्या० । "टुकृग् ।
! पिण्डैषणेति । पदकृत्यं पच्छति-- अनिच्छायामिति कि-40 5करणे" अतो णिगि वृद्धौ 'कारि' इत्यतोऽनेन स्त्रियामने :
मिति, इच्छार्थकस्यानेनानो मा भूदित्याशयेन प्रत्युदा"णेरनिटि" [ ४. ३. ६३. ] इति णिलोपे “आत्" ।
हरति-इपिरिति- अत्र श्चादित्वात् क्तिः, "तवर्गस्य." [ २. ४. १८. ] इत्यापि कारणा । एवं "हृग् हरणे" :
, [१. ३. ६०. ] इति षयोगे तकारस्य ट:। इच्छार्थइत्यस्य-हारणा, उभयत्र “रष्वर्णा०" [२. ३. ६३. ]
कस्यापि एषणाप्रयोगं शङ्कते-कथं प्राणेषणा वित्तइति नस्य णत्वं विजेयम् । “कमऊ कान्तौ" कान्तिरभि10 लाषः, “कमेणिड" ३. ४. २.1 इति णिङि वद्धा.
षणा परलोकैषणा? इति, तत्साधुत्वमन्वाचष्टे-बहु-45
लाधिकारादिति-बहलग्रहणस्य सौंपाधिध्यभिचारार्थ- ' वुपान्त्यस्य 'कामि' इति, "अमोऽकम्यमि०" [ ४. २.
त्वेन 'अनिच्छायाम्' इति निषेधो न प्रवर्तत इति भावः। २६. 1 इति न ह्रस्वः कमो वर्जनात्, ततोऽनेनाने
चुरादेराकृतिगणत्वेन चेषेरपि तत्र पाठकल्पनया स्वार्थे कामना। "लक्षीण दर्शनाडुनयोः" अङ्कनं चिह्नम्, ।
: णिचि ण्यन्तत्वे तन्निमित्तक एवान इति वा समाधेयं अतो णिचि स्त्रियामनेनाने च-लक्षणा । भूधातोः प्राप्त्य
स्थितस्य गतेश्चिन्तनीयत्वात् ।। ५. ३. ११२.।। 50 15र्थात् "भूङः प्राप्तो णि" | ३. ४.१६.] इति णिडि अने च-भावना। "विदक ज्ञाने" अतोऽने उपान्त्यगुणे
पर्यधे । ५. ३. ११३. ।। च- वेदना । “आसिक् उपवेशने" अतोऽने-- आसना, त० प्र०- पर्यधिपूर्वाविषेरनिच्छायां वर्तमानाद उपपूर्वस्य तु-उपासना । "श्रथुइ शैथिल्ये" शैथिल्य- ! भावाऽकत्रोंः स्त्रियामनो वा भवति । पर्येषणा, परीष्टिः
ममाढता, "श्रन्थश् मोचनप्रतिहर्षयोः" अनयो:-श्राथना। अध्येषणा, अधीष्टिः। अधीष्टिरिति नेच्छन्त्यन्ये॥११३।। 20 मतान्तरमाह-प्रन्थेरप्यन्ये-ग्रन्थनेति । "घट्रि चलने"
श० म० न्यासानुसन्धानम्- पर्य० । अनेन वाऽने-55 अस्य- घट्टना । "वदुङ् स्तुत्यभिवादनयोः" अस्य
पर्येषणा, अध्येषणा, पक्षे श्वादित्वात् क्ती- परीष्टिः, वन्दना। "णिविदास." इत्यादिलघुनिर्देशेनैव सिद्धौ वेत्तीति 'गुरुनिर्देशस्य वैयर्थ्यमाशङ्कयाह- वेत्तीति ।
: अधीष्टिः, अत्र मतान्तरमाह- अधीष्टिरिति नेच्छन्त्यतिवनिर्देशो ज्ञानार्थपरिग्रहार्थः इति- तथा च वेत्तीति |
न्ये इति- पाणिनीये हि "परेर्वा" इत्येतावदेव वार्तिक
' | दृश्यते, तथा च तन्मतेऽधिपूर्वान्नित्यमेव पूर्वसूत्रेणान 25 निर्देशस्तादृशरूपप्रकृतिभूतधातुपरिग्रहार्थः, तादृशं च;
। इत्येकमेव रूपमिति ।। ५. ३. ११३. ॥ रूपं ज्ञानार्थकस्यैव तस्यादादिकत्वात्, तथा च लाभाद्यथकान्नायं प्रत्यय इति भावः, एवं च विचारणे विदा,
क्र.त्-संपदादिभ्यः क्विम् । ५. ३. ११४. ॥ ज्ञाने वेदना, अन्यत्र वित्तिरिति ।। ५. ३. १११.॥
त० प्र०- क्रुधादिम्योऽनुपसर्गपूर्वेभ्यः पदादिम्यश्च इषोऽनिच्छायाम् । ५. ३. ११२. ॥
समादिपूर्वेभ्यो धातुभ्यः स्त्रियां मावाऽकों: क्विप प्रत्ययो 30 त०प्र०-इरनिच्छायां वर्तमानात स्त्रियां भावाऽक- |
| भवति । क्रुष:- क्रुत् । युधेः-युत् । क्षुधेः- क्षुत् । तृषेः-- ोरनो भवति । अन्वेषणा, एषणा, पिण्डैषणा । अनि-!
सृट् । विषे:-त्विट् । रुषः- रुट् । रुजे:-रुक्। रचे:-रुक् । 65 छायामिति किम् ? इष्टिः । कथं प्राणेषणा वित्तषणा
शुचे:-शुक् । मुवेः-मुत् । मृदेः मत् । गृ-गीः । -त्राः ।
दिशे:-दिक । सजे:-स्रक । तथा पदे:-संपत्, विपद् , आपत्, परलोकैषणा ? बहुलाधिकारात् ॥११२॥
व्यापद, प्रतिपद् । षट्लू-संसत्, परिषत, उपसत, उपश० म० न्यासानुसन्धानम्- इषो० । “इषच् । निषत् । विदेः-निवित् । शासे:-प्रशोः, आशीः । श्रु-प्रति35 गतौ" "इषत् इच्छायाम्" "इषश् आभीक्ष्ण्ये” इति त्रया- श्रुत, उपश्रुत् । स-परिस्वत् । नहे:-उपानत् । वृषे:-प्रावृट्। 70
60