________________
[पा० ३, सू०८२-८३.]
कलिकालसर्वशीहेमचन्द्र सूरिभगवत्प्रणोते
२०१
निःशेषेण राशीक्रियत इति- एकस्तण्डुलनिश्चायः विजयः । एवं- शलभानामुत्थानमिति- शलभोत्थो इति- अत्र यद्यपि राशेरेकत्वं गम्यते तथापि वर्तते इति । अधिकरणे विगृह्योदाहरति-प्रतिपन्त्यराश्यन्तर्गतानामवयवानामपि राशिद्वारा परिच्छेदो भव-स्मिन्निति-प्रस्थः सारिति-प्रपूर्वस्तिष्ठतिर्गत्यर्थ इति स्येव, किन्तु आर्थिको न तु शब्दमर्यादया लभ्यः । "कृत क्षीरः, यदि प्रतिष्ठते मानार्थ मिति क्रियते तदा 40 6 विक्षेपे" एकः कारः, द्वौ कारी, त्रयः काराः । “पूङ् “उपसर्गादातो डोऽश्यः" [ ५. १. ५६.] इति डे प्रस्थो पवने" "पुग्श् पवने" द्वौ सूर्यनिष्पावो । “ग्रहीश् । मानमिति भवतीति लघुन्यासकारः । संतिष्ठन्तेऽस्याउपादाने" समित्संग्राहः, तण्डुलसंग्राहः इति, एतदर्थ- : मिति- संस्था इति, "उपसर्गादात:" [५. ३. ११०.] माह-मुष्टिरित्यर्थः इति । पृच्छति-मान इति किमि- इत्यङ बाधित्वा स्त्रियाः खलनावित्यनट् स्यादित्यत्र पाठः'
ति, उत्तरयति-निश्चयः इति- अत्र मानार्थाभावाद- इति लघुन्यासकारः। करणे विगृह्योदाहरति-व्यवति-45 10 स्याप्रवृत्त्येवर्णान्तलक्षणोऽलेव भवति । भावाकोंविधीय- छन्तेऽनयेति- व्यवस्था । "ष्णांक् शौचे" इति स्नामानानां सर्वेषां प्रत्ययानामपवादत्वे प्राप्त आह- अल धातोः प्रपूर्वादधिकरणे विगृह्योदाहरति-प्रस्नात्यस्मिएवापवाद इति- अल्क्तिप्रत्यययोर्मध्ये पठितोऽयं निति-प्रस्नः इति । एवं "पा पाने" इत्यस्य प्रपि* मध्येऽपवादा: पूर्वान् विधीन् बाधन्ते नोत्तरान् * इति बन्त्यस्यामिति-प्रपा । "व्यधंच ताडने" अतः करणे ग्यायेन पूर्वपठितस्याल एवायमपवादो न त्वले पठिष्य- ' विगृह्योदाहरति- विध्यतेऽनेनेति-विधः, शस्त्रोपकर- 50 15 माणस्य क्तेरिति भावः । तदाह- एका तिलोच्छ्रितिः, णम्, अत्र "ज्याव्यधः किति" [ ४. १.८१.] इत्यनेन
प्रसृती इति- “श्रिग् सेवायाम्" उत्पूर्वादत: स्त्रीत्व- ' वृत् । “हनंक हिंसागत्योः" विपूर्वादतः करणेऽधिकरणे प्रतिपत्तये क्तिः, "तेहादिभ्यः" [ ४. ४. ३३. ] इति च विगृह्योदाहरति-विहन्यतेऽनेनास्मिन् वा-विघ्नः · नियमानेट, "संगतो" प्रपूदितः क्तिः, नाताल प्रत्ययो इति- "गमहन." [४. २. ४४. ] इत्युपान्त्यलोपे भवतीत्यर्थः ॥ ५. ३. ८१. ॥
. "हनो हो घ्नः" [ २. १. ११२. ] इति धनादेशः । 55
----------- स्थादिगणपाठबलात् करणेऽपि कः प्रत्ययो न तु "व्ययोद्रोः 20 स्थादिभ्यः कः । ५. ३. ८२. ॥
करणे" [५. ३. ३८. ] इत्यनेनालिति लघुन्यासः। त०प्र० स्थादिभ्यो धातुम्यो भावाऽकत्रोः कः प्रत्य- "यधिच सम्प्रहारे" आडपर्वादतःकरणे विगृह्योदाहरतियो भवति । आखूनामुरयानम्-आखूत्थो वर्तते, शलभोत्थो आयुध्यन्तेऽनेनेति-आयुधमिति । "ध्ये चिन्तायाम्" वर्तते, प्रतिष्ठन्स्यस्मिन्निति-प्रस्थः सानुः, संतिष्ठन्तेऽस्या- आडपर्वादतः कर्मणि विगृह्योदाहरति-आध्यायन्ति तमि-60 मिति-संस्था, व्यवतिष्ठन्तेऽनयेति-व्यवस्था, प्रस्नात्यस्मि- ति आढयः इति, धस्य कयं ढत्वमित्याह-पृषोदरादि25 निति-प्रस्नः, प्रपिबन्त्यस्यामिति-प्रपा, विध्यतेऽनेनेति-त्वात धस्य ढः इति । ननु 'स्त्रियाः खलनौ०" इत्यनट विधः, आविध्यतेऽनेनेत्याविषः, विहन्यतेऽनेनास्मिन् : अस्य बाधको भवेदिति चेत् ? अत्राह-सर्वापवादत्वावा-विघ्नः, आयुध्यन्तेऽनेनेत्यायुधम् । आध्यायन्ति तमि- तटमपिकप्रत्ययो बाधते इति । ननू कप्रत्ययस्यास्य त्माढयः, पृषोदरादित्वात धस्य दः । सर्वापवादत्वावनट- यदि सर्वापवादत्वं तहि घात इत्यादयो धजन्ताः प्रयोगा:65
मपि कप्रत्ययो बाधते । कथमाव्याधः, घातः, विधातः, कथमिति शङ्कते-कथमाव्याधः, धातः, विधातः, 30 उपघातः ? बहुलाधिकारात् । बहुवचनं प्रयोगानुसरणा- उपघातः ? इति, समाधत्ते- बहुलाधिकारादिति । धम् ॥२॥
एकवचनेनापि निर्वाह बहवचनं किमर्थमित्याह-बहवश० म० न्यासानुसन्धानम-स्था०। "gi गति. चनं प्रयोगानुसरणार्थमिति-दर्शितेभ्योऽन्ये कप्रत्ययान्ता: निवृत्ती" इति स्थाधातोरुत्पूर्वात् भावे विगृधोदाहरति- शिष्टप्रयोगा यापलभ्येरन् तदा तत्पाठोऽप्यत्र विज्ञेय 70
आखूनामुत्थानम्- आखूत्थो वर्तते इति- "उदः स्था- . इत्यर्थः ।। ५. ३. ८२. ।। 35 सम्भः सः" [ १. ३. ४४. ] इति सकारलोपः, "इडे- टवितोऽथुः । ५. ३. ८३. ॥
त्पुसि चातो लुक्" [ ४. ३. ६४. ] इत्याकारलोपश्चात्र । त० प्र०- वितो धातोर्मावाऽकोरपुः प्रत्ययो