________________
[पा० २, सू० ५१-५२-५३. ]
कलिकालसर्वमधीहेमचन्द्रसूरिभगवत्प्रनीते
[४. २.६०.] इति नलोपः । द्वेषी, दोषी, द्रोही, दोही, | आक्रीडते, आक्रीडनशील:-आक्रीडीति । "मुष हिंसाअभ्याभाती । अकर्मकादित्येव-गां दोग्धा, शत्रूमध्याहन्ता याम्" "मुषश् स्तेये" आमोषणशील:-आमोषी। आङो॥१०॥
ऽव्यवहितपराम्यामाभ्यां प्रत्ययो विहित इति पूर्वमुपसर्गा
न्तरयोगेऽपि 'अभि-- आङ् पूर्वकात् 'उत्-आङ् पूर्वकाद श० म० न्यासानुसन्धानम्-युज० । "युजिन्
वाऽन्योपसर्गपूर्वकाद् वाऽपि प्रत्ययः स्यादित्याशङ्काया- 40 5 समाधौ" समाधिश्चित्तवृत्तिनिरोधः,"यूज़ पी योगे" आभ्यां
माह-शीलादिप्रत्ययान्ताः इति, प्रायेण रूढिप्रकाराः धिनणि "क्तेऽनिटश्वजोः कगौ घिति" { ४. १. १११ ]
इति रूभिन्ना अपि रूढिसहशा योगरूढा इत्यर्थः, यथाइति जस्य गत्वे योगशीलो-योगी। "भुजप् पालनाभ्य
| दर्शनं प्रयुज्यन्त इत्युपसर्गान्तराधिक्ये न भवतीति-यदुपवहारयोः" अभ्यवहारो भोजनम्, “भुनजोऽत्राणे" [ ३.
सर्गपूर्वकाणामेषां प्रयोगस्तदुपसर्गस्यैव सूशेषु निर्देशादुप३. २७. ] इत्यपालनार्थे आत्मनेपदे-भुङ्क्ते, त्राणे तु
सर्गान्तराधिक्ये रूढिव्याधातादिति भावः । न केवलमेत-45 10 परस्मैपदे-भुनक्तीति, "भुजोंत् कौटिल्ये" भुजतीति, अत्रा
| सूत्रविषय एवायं नियमोऽपि तु सर्वत्रेति स्पष्टयति-एवपि जस्य गत्वे-भोगी। "भजी सेवायाम्" भजतीत्येवंशील इति-भागी। कल्याणं भजतीत्येवंशील:----कल्या
मुत्तरत्रापीति । यत्र चोपसर्गयोगः पूर्वमनुक्तस्तत्रोपसर्ग
योगेऽपि क्वचिद् भवति, यथा विरागो वियोगीत्यादौ, णभागी । "त्यज हानी" हानिस्त्यागः, त्यजतीत्येवंशील:--
घनन्ताद् वा मत्वर्थीयना ते साध्या इत्यूपसर्गरहितेभ्य त्यागी, प्राणान् त्यजतीत्येवंशील:-प्राणत्यागी। "रञ्जीं 15 सगे" "रजींच रागे" रखनशील इति-रागी, नकार:
एव प्रत्यय इति वा मतान्तरमिति ।। ५. २. ५१.।। 50 क गत इत्याह-"अघिनोच रखेः०" [४.२.६०.]
प्राच्च यम-यसः । ५. २. ५२. ।। ति नलोपः इति । "द्विषींक अप्रीतौ” द्वेषणशील:
त०प्र०-शोलादौ सत्ययें वर्तमानाम्यां प्रादान द्वेषी । “दुषंच् वैकृत्ये" वैकृत्यं रूपभङ्गः, दुष्यतीत्ये
पराम्यामाभ्यां धिनण् भवति । प्रयच्छतीत्येवंशील:वंशील:-दोषी। "दुहीक क्षरणे" दोग्धीत्येवंशील:20 दोही । “हनंक हिंसागत्योः" अभ्याहननशील:-अभ्या
प्रयामी, आयामी; प्रयासी, आयासी ॥५२॥ घाती। लक्ष्यानुरोधादकर्मकादित्यनुवृत्तेावत्यं दर्शयति
श० म० न्यासानुसन्धानम्-प्राच०। चकारेण 55 -अकर्मकादित्येव-गां दोग्धा इति-अत्र तृनि "म्वादेर्दा
पूर्वोक्त आङ् समुच्चीयते, अत्र च धातुद्वयेन सह तयोर्न देषः" [ २. १. ८३. ] इति हस्य घे "अधश्चतुर्थात"
यथासंख्यं सूत्रान्तरनिर्दिष्टेन चकारानुकृष्टेन सह यथासं[२. १.७६.] इति तकारस्य घे "तृतीयस्तृतीयच
ख्यस्यादर्शनादिति उभाम्यामपि प्रत्येक योगे प्रत्ययो 25तुर्थे" [ १.३.३६. इति धस्य गे-दोग्धा, शत्रन्
भवति । "यम उपरमे" उपरमो निवृत्तिः, प्रयमणशील:अभ्याहन्तेति-अत्रापि तृन्, उभयत्र षष्ठीनिषेधात्
प्रयामी, आयमनशील:-आयामी । “यसूच प्रयले" 60 कर्मणि द्वितीया !! ५. २. ५०.।।
प्रयासशील:-प्रयासी, अयासशील:-आयासी ।। ५. २.
५२. ।। . आङः क्रीड-मुषः । ५. २. ५१. ॥ त०प्र०—शीलादौ सत्ययें वर्तमानाभ्यामाः परा
मथ-लपः । ५. २. ५३. ।। 30 म्यामाम्यो घिनण भवति । आक्रीडत इत्येवंशील:- |
त० प्र०-प्रात् पराभ्यामाम्यां शीलादौ सत्यय वर्तआक्रोडी, आमोषी । शोलाविप्रत्ययान्ताः प्रायेण रूढि- मानाभ्यां घिनण भवति । प्रमयतीत्येवंशीलः-प्रमाथी, 65 प्रकारा यथावर्शनं प्रयुज्यन्त इति उपसर्गान्तराधिक्येन प्रलापी ॥५३॥ भवति । एवमुत्तरत्रापि ॥५॥
श०म० न्यासानुसन्धानम्-मथ० "मथे विलोडने" श० म० न्यासानुसन्धानम्-आड: । "कीड़ : प्रमथनशील:-प्रमाथी। "लप व्यक्त वचने" प्रल35विहारे" "अन्वाङ्मरे:" [ ३. ३. ३४. 1 इत्यात्मनेपदे पनशील:-प्रलापी॥५. २. ५३. ।।