________________
[पाद-२, सूत्र ८४-८५]
श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः।
८९
-
--
--
-
-
-
दीर्घः स्यात्, यद्यपि चिह्नग्रहणाभावे स्वामिन एव दीर्घ- विकल्पः सिद्धः, रुग्-निरुक, नीरुक रुच्-अतिरुक, अतीरुक् । विधाने विष्टादिपर्युदासोपि व्यर्थ: स्यात्, विष्टादिषु । क्याविति किम् ? उपनद्धम्, विततम्। इह क्विग्रहणाकेषांचित् स्वामित्वस्य क्वाप्यसंभवत्, तथापि प्रवाहगत्या- । दन्यत्र धातुग्रहणे तदादिविधिलभ्यते, तेन 'अयस्कृतम्,
ऽतिव्याप्तिरेव दोषत्वेन दत्तेति न किमपि परिहीणम । विष्टा- अयस्कारः इत्यादौ सकारः सिद्धो भवति, अन्यथा ह्यय5 दिवर्जनं किमिति-विष्टादिवर्जनेन किं फलमिति जिज्ञासा, । स्कृदित्यत्रैव स्यात् ।। ८५॥
40 विष्टं व्याप्तं [चिह्न] कर्णे यस्य सः विष्टकर्णः । विष्टशब्दो ! व्याप्त्यर्थकाद् विषेः, अष्टशब्दोऽपि व्याप्त्यर्थकादश्नोतेः क्ते । सिद्धः, अष्टशब्दः संख्यावाचकोऽपि पञ्चशब्दसाहचर्यात, श० म० न्यासानुसन्धानम्-गति०। 'नहि-वृतिसत्पक्षे च अष्टौ [चिह्नानि] कर्णे यस्य पञ्च [चिलानि] ।
। सनौ' 'कौ' इत्युभयं सप्तम्यन्तं विशेष्यविशेषणभावेन
सम्बध्यते, नादयो विशेष्याणि क्वाविति विशेषणम्, 10 कणे यस्येत्यादिरीत्या विग्रहः । भिदेरिछदेश्च क्ते-भिन्न
तेनोभयथापि तदन्तग्रहण सम्भवः, प्रत्ययग्रहणन्यायेन विशेषणं च्छिन्न शब्दो, तावपि स्वामिविशेषपरिचायकचिह्नवाधिनी,
तदन्तस्य ग्राहकमित्यर्यकेन "विशेषणमन्तः" [७.४.११३] 4 स्वामिविशेषपरिज्ञानाय भेद-च्छेदी विशेषरीत्या क्रियेते, भिन्न-[चिह्न] कर्णे यस्येति, भिन्नौ च्छिन्नौ वा कणों
इति परिभाषासूत्रेण च, तत्रोत्तरपदाधिकारे प्रत्ययग्रहणे तद
स्तग्रहणं नेति पूर्व मुक्तत्वेन प्रत्ययग्रहणनिमित्तकतदन्तविधिन यस्येति वा विग्रहः । छिद्र [सुजिरं ] कर्ण यस्य सच्छिद्र
भवत्यपि तु विशेष,णनिमित्त एव, तथा चैकदैव तदन्तायोजन 15 कर्णः। खुव इव स्रवः [नुवाकारं चिह्न] कर्णे यस्य स-- सुवकर्णः । स्वस्तिकः-मङ्गलसूचकचिह्नवशेष एव, स कर्णे
न द्विः । तदाह नह्यादिषु विबन्तेष्विति ! नधातुविषाययस्य स- स्वस्तिककर्णः । एषु सर्वत्र दी? न स्यादि
| मुदाहरणमाह- उपनह्यतीति-कर्तरि विग्रहः, नहेर्दिवादि- 50
त्वात, उपनह्यते परिधीयते पादयोः बध्यते वा इति त्येव विष्टादिवर्जनप्रयोजनमिति भावः । कर्णः इति किम् ?
कर्मणि विग्रहः, उभयथापि वाच्यस्य पादत्राणस्य प्रतीतिस्वामिचिह्नस्य कर्ण एव प्रायो दर्शनादसत्यपि कर्णग्रहणे कर्णे।
भवति, नहेः क्विप्, गतिसंज्ञस्योपशब्दस्य दीर्घः । परिणत 20 परत एव भविष्यतीत्यभिमानेन प्रश्नः । न चिह्न कर्ण एक
इति परीणत । निवर्तते इति-नीवृत् । उपवर्तत इतिभवत्यन्यत्रापि तदर्शनादित्याह- चक्रसक्थः इति-चक्राकार
उपावृत। प्रवर्षतीति-प्रावृट् । परिवर्षतीति-परीवृट। 55 चिह्न सक्थनि यस्येति विग्रहः "सक्थ्यक्ष्णः स्वाङ्गे" [७.३.
श्वानं विध्यतीति-इवावित्, व्यः क्विपि "ज्या-व्ये-व्यधि." १२६] इति : समासान्तः, अत्र पूर्वपदस्य दीर्घवारणार्थ
[४. १. ७१] इति यस्य इकारकरूपस्य पूर्वपदस्थ दीर्घः। कणे इत्यावश्यकमिति भावः 11३, २. ८४।।
मर्म विध्यतीति-मर्मावित् । निरोचत इति-नीरुक ।
अतिरोचत इति- अतीरुक् । अभिरोचत इति--अभीरुक् । 25 गतिकारकस्य नहि-वृति-वृषि-व्यधि-रुचि- तुर वेग सहते इति-तुरासद् , तुरे: “नाभ्युपान्त्यः” [ ५. 60
१. ५४] इति के तुरशब्दो वेगवाची, तदुपपदात् सहेः क्विप्। सहि-तनौ क्वौ ३. २.८५॥
'तुरापाट्' इति प्रयोगोऽपि दृश्यते, स च छान्दसः, "छन्दसि त० प्र०-गतिसंज्ञकस्य कारकवाचिनश्च नह्यादिषु सहः" [ पा० सू० ३. २. ६३ ] इति सूत्रेण 'ण्वि' विधाने क्विबन्तेषत्तरपदेषु परेषु दीर्घोऽन्तादेशो भवति उपनाति । अन्येषामपि दृश्यते [पा० सू० ६. ३. १३७ ] इति पूर्व.
उपनह्यते वा-उपानत्, परीणत्; वृत्-नीवृत्, उपावृत्, पदस्य दीर्घ तत्सिद्धिः । लोकेऽपि तुरापाट् शब्दः प्रयुज्यते- 65 30 वृष्-प्रावृट, परीवृट, व्यध्-श्वादित, मर्मावित्; रुच्- | "तु राषाण्मेघवाहनः" इतीन्द्रनामसु पाठात् । “तुरासाह
नीरुक, अतीरक, अभीरुक; सह-तुरासट, ऋतीषट् पुरस्कृत्य धाम स्वायंभुवं ययुः" इति रघुबंशे कालिदास भोरुष्ठानादित्वात् षत्वम्। जलासट, तन्-परीतत् “गमा प्रयोगाञ्च । इत्थं च लेोके तत्सिद्धिः कथमित्याशङ्कायां क्वौ" ४. [२. ५८.] इति नलोपः । गतिकारकस्येति । दीक्षित आह-“लोके तु साहयतेः क्विबिति, दीर्घस्तु पूर्ववत् । किम् ? पटुरुक्, तिग्मरुक्, तीवरुक, श्वेतरक, कमलरुक् ऋतीषट् ति पीडा सहते इति विग्रहः, “भीरुष्ठानादयः" 70 35 केचिततु रुजविच्छन्ति न रुवी, तेन रुजरुच्योर्मतभेदेन । [२.३.३३] इति सूत्रे गणेऽस्याप्यन्तर्भावाश्रयणात् षत्वम्,