________________
[पा० ३, सू० ६०-७०
श्रीसिद्धहेमचन्द्रशब्दानुशाप्सने तृतीयोऽध्यायः।
२२५
उपेनोपसर्गेण अभिव्यज्यते- द्योत्यत इत्यर्थः तथा चापं विना | कर्मण्यसतीति कथनेन सर्वथा कर्माभाववत एवात्मनेपद- 40 तदर्थाभिव्यक्तयभावेन तदुपसृष्टस्यैवोदाहरणं युक्तमिति | विधानादस्य च पाक्षिककर्मण: सत्त्वात् कर्मात्यन्ताभावत्वं भावः । निहव इति किमिति- श इत्येव सूत्रमस्तु | नास्तीत्यदोषात् । केचित् स्वेतदर्थमत्र सूत्रे अस्मृताविति तावताऽपि शतमपजानीते इत्येतत्सिद्धी बाधकाभाव इत्यभि- | योगविभागं परिकल्प्य योगविभागसामर्थ्याच्च तत्र सम्प्रतेप्रायः प्रष्टुः । प्रत्युदाहरति-तत्त्वं जानातीति, अयमाशय:- रित्यस्यासम्बन्धेन, अस्मृतावित्यत्र अकारस्य निषेधार्थत्वेन च । निलवादन्यत्र परस्मैपदमेव प्रयुज्यते, अत्र निह्नवे इत्यस्या- स्मृतौ नेत्यर्थलाभात् केनापि सूत्रेण प्राप्तस्यात्मनेपदस्यानेन 45 भावे च फलवत्यफलवति च कर्तरि सर्ववात्मनेपदमेव निषेधः । यद्यपि अनन्तरस्य विधिर्वा भवति प्रतिषेधो स्यान्न कापि परस्मैपदमिति तदर्थं निह्नवे इत्युपादेयमे- वा * इति न्यायेनानन्तरसूत्रेण “सम्प्रतेः" इत्यनेन प्राप्तस्यैदेति ।। ३. ३. ६६.॥
वात्मनेपदस्यानेन निषेधो भविष्यति, "न तु व्यवहितेन ज्ञः"
[३.३.८२.] इति सूत्रेण प्राप्तस्येति शङ्कितुं शक्यते, तथापि संप्रतेरस्मृतौ ॥ ३. ३.६९. ।।
योगविभागसामर्थ्यादेव तन्न्यायस्येहाप्रवृत्तिरिति कल्पनेना- 50 त०प्र०- सं-प्रतिभ्यां पराजानातेरस्मृती वर्तमानात
दोषात् । स्मृत्यर्थविवक्षायां मातुर्मातरं वा जानातीत्यत्र कर्तर्यात्मनेपदं भवति । शतं संजानीते, अवेक्षते इत्यर्थः ।
"ज्ञोऽनुपसर्गात्" [ ३.३.६६.] इति प्राप्तस्यात्मनेपदस्थाप्यशतं प्रतिजानीते. शतेन संजानीते, अभ्युपगच्छतीत्यर्थः।
नेन योगेन बाध इति कर्तव्य एव योगविभाग इति तेषां अस्मृताविति किम् ? मातुः संजानाति, मातरं संजानाति,
मतम् । एतच्च स्वमतेऽपि स्वीकर्तुं शक्यते विरोधाभावात्। 15 स्मरतीत्यर्थः ॥ ६६॥
योगविभागाभावेऽपि यथाऽत्रात्मनेपदवारणं संभाव्यते तथो- 55 श०म० न्यासानुसन्धानम्- सं-प्रते०। ज्ञ इति- क्तमेव प्राक् ।। ३. ३. ६७. ।। सम्बध्यते । सम्प्रतेरिति समाहारनिर्देशे पुंस्त्वं सौत्रम् ।
अननोः सनः ।। ३. ३. ७०. ॥ अस्मृतावित्यत्र नपर्युदासार्थः समस्यमानस्य नत्रस्तदर्थ
त० प्र०-सन्नताजानाते: कर्तस्मिनेपदं भवति, कत्वनिर्णयात् । तथा च स्मृतिभिन्नेऽर्थे वर्तमानात् सम्प्रति
स चेदनोरुपसर्गात् परो न भवति । धर्म जिज्ञासते । अननो20 पूर्वकाज्ज्ञः कर्तर्यात्मनेपदं विधीयते । जानाते: संपूर्वकस्य
रिति किम् ? धर्ममनुजिज्ञासति । कयमोषधस्यानुजिज्ञासते ? 60 स्मरणेऽपि प्रयोगात् तत्राप्रवृत्त्यर्थमस्मृताविति पर्युदासः,
| अकर्मकात् "प्राग्वत्" [३. ३ ७४ ] तेन च सामान्येन स्मृत्यर्थे निषेधः, सा स्मृतिरुत्कण्ठापूर्विका |
इत्यनेन
भविष्यति ॥७॥ भवतु, सामान्येन वेत्यत्र नाग्रहः । अन्ये च उत्कण्ठापूर्वकस्मृतावेव निपेधमारभन्ते तन्न स्वसंमतम् । उदाहरति
श० म० न्यासानुसन्धानम्- अननो:० । ज्ञ 25 शतं संजानीते इति, प्रयोगार्थमाह- अवेक्षते इत्यर्थः । इत्यनुवर्तते, अननोरिति पर्युदासे अनुभिन्नादुपसर्गाद परत्वे ... इति-सम्यकप्रकारेण ज्ञानमेवावेक्षापदार्थः शतं प्रतिजानीते सत्येवात्मनेपदं स्यात, तथा च 'धर्म जिज्ञासते' इत्यत्र न 65
इति- शतमहं दास्यामीति स्वीकारोतीत्यर्थः । शतेन | स्यादिति प्रसज्यप्रतिषेधरीत्या पर्यंदासं वाक्यभेदेन संजानीते इति- "समो ज्ञोऽस्मृती वा" [२.२.५१. ] व्याख्याति- स चेदनोरुपसर्गात परो न भवतीति ।
इति स्मृत्यर्थादन्यत्र विकल्पेन तृतीयाविधानात् शतेनेति, उदाहरति-धर्म जिज्ञासते इति- सकर्मकत्वेन "ज्ञः" 30 तदभावे च शतं संजानीते इति द्वितीयान्तं कर्मोदाहृतमेव ।। [३.३.८२ ] इत्यनेनात्मनेपदाप्राप्तेः "प्राग्वत्" [३.
उभयत्र प्रतिज्ञार्थमेवाह- अभ्युपगच्छनीत्यर्थ इति ।। ३. ७४. ] इत्यनेनात्र न सिद्धिरिति सूत्रारम्भः । किञ्च 70 इत्यं संपूर्वकस्यावेक्षाभ्युपगमार्थे प्रयोग दृष्ट्वा स्मृत्यर्था- फलवति कर्तरि "ज्ञोऽनुपसर्गात् [३. ३.९६.] इत्यनेन संभावनया पृच्छति- अस्मृताविति किमिति । स्मृताबपि केवलादात्मनेपदस्य विहितत्वेन सन्नन्तात् "प्राग्वत्"
संपूर्वकस्य प्रयोगो दृश्यते तत्र मा भूदित्याह- मातुः [३.३ १६.1 इत्यनेनैव सिद्धिरिति 'धर्म जिज्ञासते' 35 संजानाति, मातरं संजानातीति- “स्मृत्यर्थदयेशः" | इत्यादिप्रयोगसिद्धौ इदं सूत्रमफलवदर्थम् । अननोरिति
[२.२.११.] इति विकल्पेन कर्मत्वे कर्मत्वाभावपक्षे | किमिति- सामान्येनैव सन्नन्ताज्ज्ञ आत्मनेपदं विधीयता- 75 "शेषे" [३.२.८१.] इति षष्ठी, सति कर्मत्वे द्वितीया । | मिति भावः । धर्ममनुजिज्ञासतीति- इह फलवत्यपि ननु कर्मत्वाभावपक्षे "ज्ञः" [३. ३. ८१.] इत्यात्मनेपदेन | कर्त्तयात्मनेपदं न भवति, सोपसर्गत्वेन "अनुपसर्गाज्ज्ञः" भाव्यमिति 'मातुः संजानीते' इति स्यादिति चेन्न- तत्र ३. ३.६६.] इत्यस्याप्राप्तः, प्रकृतसूत्रेऽनोनिषेधाभावे