________________
[ पा० १, सू० २९ ]
कलिकालसर्वज्ञश्री हेमचन्द्रसूरिभगवत्प्रणीते
]
च सम्बन्धो जन्यजनकभावलक्षणः, प्राणिनां जीवानाम्, पाणिनि- कात्यायनप्रवर्तितत्वविवक्षायां 'द्विमुनि' इति पाणिनि - 40 एकलक्षणः एकस्वभावः, संतानः प्रबन्धः परम्परेति । कात्यायन- पतञ्जलिप्रवर्तितत्वविवक्षायां 'त्रिमुनि' इति चोदाहरयावत्, सन्तानिनामेकलक्षणत्वात् संतानोऽप्येकलक्षणो भवति णम् उक्तोदाहरणत्रये पूर्वपदार्थप्राधान्याद् यथाक्रममुत्पन्नानां तत्र विद्ययैकलक्षणः-‘वैयाकरणवंशः, अध्यापकवंशः' इत्यादि- 'सि, औ, जस्' विभक्तीनाम् " अनतो लुप्” [ ३.२.६.] 5 तत्तच्छास्त्रादिलक्षणः, जन्मना च तत्तद्गोत्रादिरूपः तथा च इति सूत्रेण लुब् भवति । ननु यदि पूर्वपदार्थ एवायं समासस्तर्हि विद्याविषये गुरूपम्परा चलति, जन्मविषये च पितृपरम्परा, कथम् 'एकमुनि व्याकरणं, द्विमुनि व्याकरणम्' इति व्याक- 46 आपस्तम्बसंहितायां गुरुपरम्परायाः श्रेष्ठत्वमित्थं प्रतिपादितम् - रणे वृत्तिः ?, अत्राह - यदा तु विद्ययेत्यादि - तु इति विशेष“यस्माद् धर्मानाचिनोति स आचार्यः, गुरुपरम्परा, तस्मै न प्रदर्शनार्थम् यदा प्रकारान्तरसम्भवद्योतने, विद्यया दुह्येत् कदाचन, स हि विद्योपदेशतस्तं जनयति यच्छेतुं व्याकरणाख्यया, तद्वतां विद्यावतां हेमचन्द्रसूरिप्रभृतीनाम्, 10 जन्म, मातापितरौ तु शरीरमेव जनयतः” इति मनुरपि अभेदविवक्षा यः स एको मुनिः स एवं व्याकरणमित्यतिशयेन "उत्पादक- ब्रह्मदात्रोर्गरीयान् ब्रह्मदः पिता ।" इति, ब्रह्म-वेदः, विद्यया योगं तस्याख्यातुमभेदविवक्षा, यदा यदि क्रियते, न तु 50 स चोपलक्षणं सर्वविद्यानाम् । वंश इति "टुवम् उद्रिरणे” अतो 'अस्येदम्' इति भेदविवक्षा, तदा भवति किं भवतीत्याहवम्यते जन्यतेऽनेनेति “वा-दा-वमि० " [ उणा० ५२८. एकमुनि व्याकरणं, द्विमुनि व्याकरणमित्यादीतिइति से - वंश इति । तत्र भवो वंश्य इति-वंशे भव इति 15 “दिगादिदेहांशाद् यः” [ ६. ३. १२४. ] इति ये वंश्य इति । ननु पाश्चात्योऽपि वंशे भवतीति सोऽपि वंश्य इत्युच्यत इति कश्चिन्मन्येतेति तदपाकरणाय पर्यायान्तरेणाह स इहाद्यः कारण पुरुषो गृह्यते इति - सः - प्रकृतवंश्यशब्देन प्रतिपाद्यः, इह-प्रकृतसूत्रे, कारणपुरुषः - प्रथमप्रवर्तकमुन्यादिरेव, गृह्यते 20 ग्रहणविषयो भवति । ननु वंशे भवा इति व्युत्पत्त्या सर्वेऽपि पाठकाः कारकाश्च कथं न लभ्यन्ते, आद्य एव कथं गृह्यते ? उच्यते -*गौण-मुख्ययोर्मुख्ये कार्य सम्प्रत्ययः इति मुख्यतयाद्यप्रवर्तक एव गृह्यते, यद्वा वंश्यशब्दस्य तत्र प्रसिद्धिः, अत एवाचार्येण खोपज्ञाभिधानचिन्तामणिवृत्तौ वंश्यशब्दे "वंशे 25 साधुर्भवो वा" इति व्युत्पत्तिः प्रदर्शिता । पूर्वार्थे इत्यस्य 'पूर्वस्य पदस्यार्थः पूर्वार्थंस्तस्मिन्' इत्यर्थः, पूर्वतोऽनुवर्तमानपदैः सम्पन्नं सूत्रार्थमाह-तद्वाचिनेत्यादिना ।
षष्ट्या भेदनिबन्धनत्वादभेदे प्रथमया सामानाधिकरण्यं भवतीत्यर्थः, अभेदविवक्षायामपि पूर्वपदार्थस्य प्राधान्यसत्त्वेऽनेनैव समासः, केवलं विशेषणविशेष्ययोः समानविभक्तिकत्वमित्येता- 55 वानेव विशेषः ।
६.९..
अथ जन्मना वंश्यमुदाहरति- सप्त काशयो वंश्याः इति विग्रहः, राज्यस्येति कारणसम्बन्धे षष्ठी, सप्तकाशि इति समासः अत्र काशे राज्ञोऽपत्यानीति "दुनादि ० " [ ६. १. ११८. ] इति व्यः, तस्य " बहुष्व स्त्रियाम्" [ ६.१.60 १२४ . ] इति बहुत्वे लुपि - 'काशयः' इति, अपत्यार्थप्रत्ययस्य लोपे सति प्रकृतिमात्रमपत्यार्थवाचि भवति, राज्यस्य जनका सप्त काशिनृपतनया इत्यर्थः यद्यपि राज्येन सह काशीनां न जन्यजनकभावलक्षणो जन्मसम्बन्धः, न वा विद्यासम्बन्धः, तथापि राज्यप्रतिष्ठापका एव राज्यस्य जनका इति यस्मिन् राज्ये 65 सप्त काशयः प्रतिष्ठापकास्तद् राज्यं सप्तकाशि भवति, राज्यस्य च सप्तकाशि भवति, भेदाभेदावलम्बनात् । अतिदिशति
मुनि -
|
अधोदाहरणावसर इति सविग्रहमुदाहरति - एको वैश्य इति विग्रहवाक्यम्, मुनिशब्दो विद्यावंशवाचीति सूच30 नाय 'वंश्य' इत्युक्तम्, आयः - प्रथमः, कारणपुरुष इत्यर्थः, 'व्याकरणस्य' इति कारणसम्बन्धे षष्ठी, एकमुनि इति समासः, सिद्धहेमशब्दानुशासनव्याकरणस्याद्यप्रवर्तक एक एव हेमचन्द्रप्रभुः तेनैव वृत्तिन्या सादिकरणात् । पाणिनीयव्याकरणस्य द्वाभ्यां मुनिभ्यां प्रकारान्तरेण त्रिभिर्मुनिभिः प्रवर्ति 35 त्वादविदेशो नोदाहरति- एवं द्विमुनि व्याकरणस्य, त्रिमुनि | व्याकरणस्येति द्वौ मुनी - पाणिनि - कात्यायनौ वंश्याविति विप्रहः, त्रयो मुनयः - पाणिनि - कात्यायन - पतञ्जलयो वंश्या इति विग्रहः, 'द्विमुनि, त्रिमुनि' इति च समासः, 'व्याकरणस्य' इति कारणसम्बन्धे षष्ठी, पाणिनीयव्याकरणस्य
एवमिति, त्रिकोशलं समासोऽयम्, त्रयः कोशला वंश्या इति विग्रहः, कोशलस्य राज्ञोऽपत्यानीति प्राग्वद् ज्ये तस्य बहुत्वे लुपि 'कोशलाः' इति, राज्यस्य जनकास्त्रयः कोशलनृपतनया 70 इत्यर्थः । यदा तु कोशलशब्दः कोशलराज्य परस्तदा तु तस्य सम्बन्धित्वमित्याह - एकविंशति भारद्वाजं कोशलस्येतिएकविंशतिर्भरद्वाजा वंश्या इति विग्रहः, कोशलराज्यस्य जनकाः प्रतिष्ठापका एकविंशतिमिता भरद्वाजवंश्या इति तदर्थः, अत्र भरद्वाजस्य युवापत्यानीत्यर्थेऽणू, बिदादित्वादवि तु बहुत्वे लुप् 75 स्यादित्येके; भरद्वाजस्य इमे इत्येव कार्य “तस्येदम्” [ ६. ३.१६०] इत्यणू, अपत्ये तु विदायनो “ यवनः ० " [ ६. १. १२६.] इति बहुषु लोपः स्यात्, यद्यप्येकविंशतिशब्दस्य विशेषलक्षणेनैकत्वं तथापि पूर्वपदार्थस्यैकविंशतिशब्दवाच्यस्य