________________
[पा० १, सू० १८]
कलिकालसर्वज्ञश्रीहेमचन्द्रसूरिभगवत्प्रणीते
३९
wrimoniummmmmmmwwwindininwunharanwhiww
w
राजत्वविशिष्ट-पुरुषत्वविशिष्टादिविभिन्नार्थानां, पदानां राजपद- | भाव इति भावः । तदेवोदाहरति-छात्राणां पञ्चमः, रामो पुरुषपदादीना, कचित् तत्पुरुषादौ, परस्परव्यपेक्षालक्षणं | जामदग्न्यः, इति-ऐकार्थ्याभावात् प्रथमे “षष्ठययत्नाच्छेषे" मिथोव्यपेक्षारूपं, सामर्थ्यमनुभूय भवति षष्ठीतत्पुरुष- | [३. १.७६.] इति, द्वितीये "विशेषणं विशे०"[३. १. ९६.] कर्मधारययोरन्तरेणापि विशिष्टशक्तिं निर्वाहस्य पूर्व समासशक्ति- | इति च समासो न भवति, समासे सति तु 'छात्रपञ्चमः, 5 विचारावसरे प्रतिपादितत्वात् तत्र व्यपेक्षालक्षणसामर्थ्यानुभव | रामजामदग्न्यः' इति स्यात् , तच्चानभिधानानेष्टमिति । "छदण् 45 इत्याशयः । वस्तुतस्तु-'राजन्+डस् , पुरुष+सि' इत्यलौकिक- संवरणे" छादयतीति “हु-या-मा०" [ उणा० ४५१.] इति विग्रहवाक्ये जहत्वार्थापक्षमाश्रित्य समासः, अजहरस्वार्थापक्ष- | त्रे-छात्र' इति, पञ्चन्शब्दात् पञ्चानां संख्यानां पूरण इत्यर्थे माश्रित्य 'राज्ञः पुरुषः' इति विग्रहवाक्यमिति विवेकः । राज्ञः “नो मद" [५. १. १५९. ] इति मटि-'पञ्चम' इति, "रमि
परुषः इति-"राजग दीप्तौ" अतः “उक्षि-तक्षि." उणा. | क्रीडायाम्" रमते इति ज्वलादित्वाष्णे-'राम' इति, जमदग्नेर10९...] इति अनि-'राजन्' इति, ततः षष्ट्या छसि-राज्ञः, पत्यमित्यर्थे गर्गादित्वाद् यजि-'जामदग्न्य' इति। 50
"पृश पालनपूरणयोः" अतः "विदि-पृभ्यां कित्" [उणा. अयमाशयः---बहुलग्रहणेनात्र स्वाभाविकीशब्दशक्तिरनुरुध्यते ५५८.] इति किति उषे सै च-पुरुषः, इदं लौकिकं विग्रह- | इति विज्ञायते, बाहुलकस्य हि --- वाक्यम् । राजपुरुषः इति-“षष्ट्यन्ताच्छेषे" [३. १. ७६.]| क्वचित् प्रवृत्तिः क्वचिदप्रवृत्तिः, कचिद् विभाषा क्वचिदन्यदेव । इति तत्पुरुषसमासः “नाम्नो नोऽ." [२. १. ९१.] इति | विधेर्विधानं बहुधा समीक्ष्य चतुर्विधं बाहुलकं वदन्ति ।" 15 नलोपश्च, अयमुक्तवाक्यस्य समासः । नीलं च तदुत्पलं इति दिशा क्वच्चिदप्रवृत्तिरूपत्वं प्रसिद्धम , तदेवाग्रे वक्ष्यति-55
चेति-विग्रहवाक्यमिदम् , “णील वर्णे" अतोऽचि सेरमादेशे- बहुलमिति शिष्टप्रयोगानुसरणार्थमिति । यद्यपि नीलम् , उत्पूर्वस्य “पा पाने" इत्यस्य "मुरलोरल." [ उणा | 'छात्राणां पञ्चमः' इत्यत्र "तृप्तार्थपूरण." [ ३. १. ८५.] ४७४.] इत्यलन्तनिपातनात्-'उत्पल' इति, ततः सेरमादेशे- इति समासो निषिध्यते, 'रामो जामदग्यः' इत्यत्र चोद्देश्यविधेय
उत्पलमिति । नीलोत्पलमिति-“विशेषण ०" [३. १. ९६.] | भावावगाहितीतये जमदग्निवृद्धापत्यार्थस्य जामदायपदस्य 20 इति कर्मधारयः।
पृथगर्थोपस्थापकत्वमित्येकार्थीभाव एवं तत्र न कल्प्यत इति 60 क्वचिद नित्यसमासे, अननुभयैवेति-मिथोव्यपेक्षालक्षण- स्वत एव समासाभावः सिद्धः, तथापि लक्षणैकचक्षुष्काणामसामर्थ्यानुभवमकृत्वैव, ऐकार्यरूपसामर्थ्यविशेषो भवतीति | स्मदादीनां 'कैकार्थीभावो नित्यः, क वैकल्पिकः, क च नास्त्येव' सम्बन्धः, यथा-उपकुम्भम, कुम्भकारः, इति-"के | इति विषयस्य दुशयत्वन तत्र तत्र नषधावकल्पसूत्रादान्यारभ्यन्त
शब्दे" अतः “का-कुसिभ्यां कुम्भः" [ उणा० ३३७.] इति | इति बोध्यम् । 35 किदुम्भे-'कुम्भ' इति, प्रथमे “विभक्ति-समीप०" [ ३.१.३९] लक्षण मिदमधिकारश्चेति-लक्षणत्वेन यत्र विशिष्य 65
इति समासः, द्वितीये च "स्युक्तं कृता" [३. १. ४९.] | समाससंज्ञा न विहिता तत्रेदं सूत्रं समासविधायकम् , तेन विस्पइति समासः, उपकुम्भादी समासस्य नित्यत्वेन, कुम्भकारादौ ष्टादीनि गुणविशेषणानि पदानि गुणवचनेन पट्वादिपदेन सह चोपपदसमासे विभक्त्युत्पत्तः प्रागेव समासविधानात् तत्र पदानां | समस्यन्ते-विस्पष्ट पटुः-विस्पष्टपटुः; अधिकारोऽपि सूत्रमिदम्, पृथगर्थोपस्थापकत्वाभावादजहत्वार्थाया अभावाजहत्वार्थी अधिकारस्तावद् 'देवदत्तः पचति' इत्यादी विशेषणसमासनिव30 वृत्तिरेव भवतीति न तत्र ध्यपेक्षानुभव इति भावः। अत एव | त्यर्थः, अन्यथा हि ‘पचति' इत्यनेन कर्तृसामान्यं यदुपात्तं तद् 70 'अविग्रहो नित्यसमासः, अखपदविग्रहो वा [वघटकयावत्पदा- | 'देवदत्तः' इत्यनेन कतृविशेषणेन विशेष्यत इति सामानाधिकरघटितविग्रहो वा ]' इति प्राचां प्रसिद्धिः । अत एव च तत्राण्येन विशेषणविशेष्यभावोऽस्ति, "न"[३.१.५१.] इत्यासमासार्थाभिधायि विग्रहवाक्यं समस्यमानपदभिन्नपदैरेव कल्प- | दायुत्तरपदानुपादाने उत्तरपदोपस्थापनार्थश्च । अथ सर्व एवार्य नीयमिति दर्शयति-वाक्यान्तरेण त्वर्थः प्रदर्यात योगोऽधिक्रियते, तत्रानान्नः प्रसङ्गे तन्निरासाय 'नाम नाना' 35 इति । वाक्यान्तरमेव क्रमेणाह-कुम्भस्य समीपम् अत्र | इति, तथैवेह प्रत्युदाहरिष्यते, बहुलमिति च तत्र तत्रातिप्रसङ्ग-75 समीपशब्दघटितत्वाद् वाक्यान्तरत्वम् , कुम्भं करोतीति- | निरासार्थम् , तदपि च वक्ष्यमाणप्रयोगानुसरणार्थमिति, समास इति अत्र करोतिना घटितत्वाद् वाक्यान्तरत्वम् ।
किमर्थमधिक्रियते ? वक्ष्यमाणे सर्वत्राप्यस्त्येवेदं लक्षणम्, तत्राक्वचित् पूरणप्रत्ययान्त-विधेयभावापन्नगोत्रार्थकयान्तादि- | नेनैव समाससंज्ञा सिद्धा, उच्यते-समाससंज्ञाधिकारे तत्र लक्ष्यास्थले, न भवत्येव ऐकार्थ्यरूपसामर्थ्य विशेषो न भवत्येव, । नुसरणक्लेशः परिहतो भवति, किञ्च यद्यपि लोके शास्त्रे च बहूनामपि 40 शब्दशक्तिखाभाष्येन तत्र विशिष्टे शक्तिर्न कल्प्यत इत्यैक्यार्था- ! संज्ञानामविरोधात् फलभेदाच्चैकत्र समावेशो भवति, यथा-80