________________
[पा० १, सू० ११९]
कलिकालसर्वज्ञश्रीहेमचन्द्रसूरिभगवत्प्रणीते
२२१.
कार्यामिधानार्थमेवैकशेषः क्रियते, एकार्थाभिधानायानेकशब्द- सामान्यमेवाभिधीयते शब्देन । जातेः शक्यत्वे तु तदाश्रयत्वेन प्रयोगप्रसङ्ग एव नेति किमर्थ तत्रैकशेषः क्रियते, तद्वाचिनः सामान्याकृति-रूपादेरेख प्रणमिति न दोषः । यद्यपि बालस्य शब्दस्य प्रयोग विना तदर्थावगतिर्न दृश्यते, यत्र च तद्वाचकशब्द | प्रथमतः शक्तिग्रहो व्यक्तिविशेषे एव, तथाप्यावापोद्वापन्यायेन विनापि तदर्थावगतिर्भवति तत्र किमपि कारणं स्वीकार्यमेव, व्यक्त्यन्तरेऽप्यानयनादिकार्य दृष्ट्वा पूर्वजातविशेषविषयकशक्ति
'अग्निचित् सोमसुत्' इत्यादी कारकवचनादिवाचकशब्दं । प्रहस्य जात्याश्रयमात्र व्यवस्थितिभवति, अत एव चकत्रैव 4. विना तदर्थस्य बोधो जायते, तत्र च लोपानुशासनमेव कार- ! व्यक्तावुपदेशाद् व्यक्त्यन्तरे तदुपदेशं विनापि ज्ञानम् , न च णम् , एवमिहापि चकशेषानुशासनबलादेवैकेनापि शब्देनाने- : देश-काल-क्योऽवस्थादिभेदे प्रतीतिभेदः, सर्वस्मिन् देशे काले कार्थस्यावगतिविध्यतीति न तदर्थ वचनान्तरमाश्रयणीयमिति, वयसि वा गौरियेव प्रतीतेः । जातिपक्षाभिप्रायेणेव च विधिशिष्यमाणस्यैव लुप्यमानार्थबोधकत्वमवसेयम् ।
निषेधशास्त्राणि प्रवृत्तानि । अयमाशयः-सर्वस्यां गोव्यक्ती 'गौः' 10 अत्रेदमाशयते-लोके एकशेषमजानन्तोऽपि वृक्ष इत्युक्ते एक । इत्येकाकारप्रतीतिर्जातिनिबन्धनव, न सादृश्यैकार्थक्रियाकारित्वा- 50
वृक्ष, वृक्षावित्युक्ते वृक्षद्वयं वृक्षा इत्युक्ते बहुन् वृक्षान् प्रतिपद्यन्त दिनिमित्ता भ्रान्ता प्रत्यभिज्ञा, किन्वभिन्नविषयनिमित्ता, 'न एवेति लोकरीत्येव शास्त्रेऽपि कार्य सेत्स्यत्येवेति न तदर्थमेकशेष- · ब्राह्मणं हन्यात्' इत्यादिस्मृतिकाराणामपि निश्चितप्रमाणभावविधानमावश्यकमिति, 'अग्निचित, सोमसत' इत्यादी प्रत्ययं स्मरणवशनिबद्धवचनानां जात्याश्रयेण प्रवर्तनात्', एवम्भूत
विधाय तोपविधानं च प्रत्ययलक्षणकार्यार्थमिति न तदिह . निषेध विध्यादिवचनानां तजातीयपदार्थमात्रे व्यापारादेकव्यक्तों 15 दृष्टान्तयोग्यम, एकशेषेण कार्यान्तरस्यासाध्यत्वात् । यदि च प्रयोगेण न चरितार्थत्वम् । ननु क एको ब्राह्मणो न हन्तव्य 65
प्रत्यर्थ शब्दस्य निवेशदर्शनादनेकार्थाभिधानायैकशब्दप्रयोगप्राप्तौ , इत्यस्य विनिगमकाभावेन सर्व एव ब्राह्मणस्तस्य विषयो भवतीति तन्निवृत्त्यर्थमेकशेष आरभ्यत इति कथ्येत, तदपि न; 'प्रत्यर्थ वाच्यम् , वाक्यश्रवणकाले य एव प्रथमं तदुद्धावुपारूढस्तस्यैव शब्दनिवेशः' इत्यत्र हि द्विवचन बहुवचनान्ताभ्यामपि विग्रहस्य तद्विषयतोपपत्तेः । एकस्या जातेरनेकव्यक्तिषु युगपत् समवस्थाकर्तुं शक्यत्वेनार्थावौँ अर्थानान् वा प्रति यत् तदपि : नासम्भवान्न तस्या एकत्व मिति चेत् ? ने आदित्य प्रतिबिम्ब20 प्रत्यर्थमेवेति स्वीकारादेकेनाप्यनेकार्थाभिधानसम्भवात् । एवं च । वदेकस्या अप्यनेकाधिकरणसम्बन्धसम्भवात् । यद्यपि दृष्टान्तु-60 व्यक्तिपक्षेऽप्येकेनव शब्देनानेकार्थाभिधानसम्भावनायां सत्या-, दाष्टांन्तिकवैषम्यं प्रतिभाति, तथाहि-नैको द्रष्टा युगपदादित्यमेकशेषारम्भो निष्फलः । न च द्वन्दुवाधनार्थं स आरम्भणीय मनेकाधिकरणस्थं पश्यति, जाति तु एक एव युगपदेवानेकव्यक्तिइति वाच्यम्, एकेनैवानेकार्थामिधाने तदप्राप्लेः; घटघटा- । सम्बद्धामुपलभत इति, तथापीन्द्र प्रकाशवद् भविष्यति, यथैक वित्यादिरूपेण द्वन्द्वः स्यादित्यपि न. अन भिधानादेव तद्वारण- एवेन्द्रो युगपदनेकेनेवेन्द्रशब्देनासमाहूतस्तदर्श भवति तथा 25 सम्भवात् । यदि च शब्देन जातिरेवाभिधीयते सा बँकेत्ये . जातिरपि युगपदनेकव्यक्तिसम्बद्धोपलप्स्यते-एकेनेति, एकशेष-68
केनापि शब्देनानेकाधाभिधान सम्भवति तत उत्पद्यमाना ! वादिनापि चैकस्यैव शब्दस्य युगपदनेकार्थसम्बन्धस्य स्वीक्रियविभक्तिश्च द्वित्वादिकं प्रत्याययिष्यतीति तन्त्र पक्षे एकशेषारम्भो: माणत्वात् , एकेनैव शब्देन तजातीयसकलद्रव्यावगतये च वृथैव । जातेश्चैकत्वं सर्वव्यक्तिषु समानबुद्धिजननादवसीयते ।। जातिरेव शब्देनोच्यत इत्यपि स्वीकार्यमेव । यद्यपि जातिपक्षे
गुणप्रमाणादिभिन्नेष्वपि गोपिण्डेषु गो¥रित्येकाकारप्रत्ययोत्पत्ते- । एकेनैव शब्देन सकलद्रव्यावगतिस्वीकारे सर्वत्र सकलद्रव्यो30 तत्कारणीभूतेन सामान्येनावश्यमेकेन भवितव्यम्, सैव च पस्थिती शास्त्रविहितकर्मण एकत्र विधानेन साङ्गत्वं स्यात्,10 [जाति शब्देनाभिधीयतेऽविशेषेण तादृशद्रव्याणां तेन । शास्त्रार्थस्याकृतत्वादिति दोष आपतितो भवति, तथापि प्रत्येक शब्देनाभिधानात, जातावभिधीयमानायां वाह-दोहादीनि | वाक्यपरिसमाप्तिपक्षं स्वीकृत्यैकस्मिन्नपि द्रव्ये कर्मप्रवृत्तौ शास्त्रकार्याणि द्रव्यद्वारा उपपद्यन्ते, जाति-द्रव्ययोश्चामेदोपचाराद् सार्थक्यमुपपादनीयम् । एवं चात्र पक्षे एकशेषारम्भस्य
गौः शक्क इत्यादी सामानाधिकरण्यमुपपद्यते । अयं भावः-नावश्यकत्वमिति प्राप्ते प्रतिविधानम्-द्विवचन बहुवचनोपपत्त्यर्थ 3 मुक्र-नील-पीतादिगुणपरिमाणादिभिन्नेष्वपि गोव्येष्वनुस्यूतै- तत्रापि पक्षे तत्स्वीकारस्यावश्यकत्वात् । व्यक्तिपक्षे च यद्यप्ये-75
काकारप्रतीत्या जातिसिद्धौ तत्रैव शक्तिग्रहः, शब्दाच तस्या | कशेषारम्भस्यावश्यकत्वरूपं गौरवमस्ति, तथापि न तत्र द्विवचनाएव बोधः। व्यक्तीनामानन्यात् तासुन शक्तिग्रहो न वा तासां धनुपपत्तिरित्युभयपक्षसाम्यमेवेति प्रतिपाद्य, आकृतेजातेः सर्वत्र वाच्यत्वम्, तासां विशेषरूपत्वेन विशेषावगतिप्रसङ्गात्, साम्येन वर्तनात् तस्या एव शब्देनाभिधाने लिङ्गवचनानुपपत्ति
गौरित्युक्ते यथाऽऽकृति-रूपादिकं सामान्येन शाब्दबोधे भासते । रिति व्यक्तिपक्ष एव समाश्रयणीय इत्याक्षिप्य, अन्ते जातिपक्ष 40 तथा तद्गतशुकत्वादिविशेषोऽपि भासेत, न च भासतेऽतः | एवं सिद्धान्तितः, लिङ्ग-वचनव्यवस्थोपपत्तिश्च गुणविवक्षया 8)