SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ २०४ श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः । [ पा० १, सू० ११६] यस्यामिति क्रियोपस्थापक स्त्रीलिङ्ग सप्तम्यन्तयत्पदप्रयोगः करिष्यते । अनीत पिबत इति सातत्येनोच्यते यस्यां सेति विग्रहः, अनीतपिवता इति समासः, “ अशश भोजने" इत्यस्य 'अनीत' इति "पां पाने" इत्यस्य पिबत 'इति' भिन्धिलवणा इति च समासः, "कृतैत् छेदने" इत्यस्य हौ कृन्धि' इति, “भिपी विदारणे" इत्यस्य च हो 'भिन्धि' इति, अतिदिशति - एवमिति पचलवणेति समासः, पच लक्ष्णमिति यस्यां सेति विग्रहः, पचतेह 'पच' इति । उद्धर 5 उत्सृज इति जल्पो यस्यां सेति विग्रहः, उद्धरोत्सृजा | पञ्चम्या मध्यमपुरुषबहुवचने ते रूपम् । अनीतपचता 45 इति च समासः, उत्पूर्वात् " भृंग् धारणे" इत्यस्य हो 'उद्धर' | इति समासः, अनीत पचत इति सातत्येनोच्यते यस्यां सेति इति कोष्टादेर्बहिष्कुरु, उत्पूर्वात् "सृजेत् विसर्गे" इत्यस्य हो । विग्रहः, पचतेः पञ्चम्या मध्यमपुरुषबहुवचने ते 'पचत' इति 'उत्सृज' इति, देहीत्यर्थः, अत्रोभयमप्याख्यातमेव, आख्यातयोः ! रूपम् । अतिदिशति - एवमिति, खादतमोदता इति समासः, कियासातत्ये समासस्य वक्ष्यमाणत्वादसातत्यार्थोऽयमिहारम्भः खादत मोदत इति सातत्येनोच्यते यस्यां सेति विग्रहः, "खाद 10 बहुव्रीहौ कच्प्रत्ययप्रसङ्गः स्यात् एवमग्रेऽपि । अतिदिशति । भक्षणे" इत्यस्य 'खादत' इति "मुदि हर्षे" इत्यस्य 'मोदत' इति 50 एवमिति, उद्धरावसृजेति समासः, उद्धर अवसृज इति प्राग्वत् ते रूपम्, आत्मनेपदस्यानित्यत्वात् 'मुद्' धातोः परस्मैजल्पो यस्यां सेति विग्रहः । उद्धमविधमेति समासः, उद्धम पदम्, "मुदण् संसर्गे" इत्यस्य विकल्पणिजन्तस्य वा 'मोदत' विथम इति जल्यो यस्यां सेति विग्रह: । उद्वपनिवपेति । इति पचतभृज्जता इति समासः, पचत सृजत इति सातसमासः, उद्वप निवप इति जल्पो यस्यां सेति विग्रहः, उत्पूर्वाद् त्येनोच्यते यस्यां सेति विग्रहः, "भ्रस्जत् पाके" इत्यस्य प्राग्वत् 15 विपूर्वाच्च वपते। 'उद्वप, निवप' इति । उत्पतनिपतेति । ते 'मृज्जत' इति रूपम् । लुनीतपुनीता इति समासः, समासः, उत्पत निपत इति जत्पो यस्यां संति विग्रहः, लुनीत पुनीत इति सातत्येनोच्यते यस्यां सेति विग्रहः, उत्पूर्वात् निपूर्वाश्च पततेही 'उत्पत, निफ्त' इति उत्पच: "दगश् छेदने" इत्यस्य 'लुनीत' इति " पूग्श् पवने" इत्यस्य निपचेति समासः, उत्पच निपच इति जल्पो यस्यां सेति 'पुनीत' इति ते रूपम्, खादाचामा इति समासः, खाद विग्रहः, उत्पूर्वात् निपूर्वाञ्च पचतेह 'उत्पच, निपच' इति । आचाम इति सातत्येनोच्यते यस्यां सेति विग्रहः, "खाद 20 कृन्धि विक्षिणीहि इति, कृन्धि विक्षणु इति वा भक्षणे" इत्यस्य 'खाद' इति "चमू अदने आङ्पूर्वस्यास्य 60 यस्यां सेति विग्रहः, कृन्धिविक्षणा इतेि च समासः । 'आचाम' इति हो रूपम्, “ष्टिवक्क्रम्वाचमः” [ ४.२.११०.] " कृतेत छेदने" इत्यस्य हौ कृन्दि, दकारस्य “धुटो धुटि खे वा" । इति परत्र दीर्घत्वं ज्ञेयम् । आहरनिवपा इति समासः, आहर निवप इति सातत्येनोच्यते यस्यां सेति विग्रहः । आवपनिष्किरा इति समासः, आवप निष्किर इति सातत्येनोच्यतो यस्यां सेति विग्रहः, "कृत् विक्षेपे" निपूर्वस्यास्य हो 'निष्किर' इति रूपम् 165 पचप्रकूला इति समासः, “कूल आवरणे” प्रपूर्वस्यास्य हो 'प्रकूल' इति रूपम् । 55 ! । [ १ ३ ४८ ] इति लोपे 'कृन्धि' इति, विग्रहवाक्ये विक्षिणीहि ' इति स्थाने 'विक्षिणु' इति पाठः, अत एव 'समासे 25 सति निपातनात् 'इ उ' इत्यवयवयोरकारः, ततः स्त्रीलिङ्गत्वा दाप्' इति लघुन्यासोऽपि संगच्छते, 'विक्षिणीहि' इति पाठाभ्युपगमे तु ‘हि’ इत्यस्यापि लोपनिपातनं स्वीकार्यं स्यात्, विपूर्वस्य “क्षिष्श् हिंसायाम्" इति क्षिघातो विक्षिणीहि' इति भवति, विपूर्वाभ्यां “क्षणुम् क्षिणुयी हिंसायाम्" इत्येताभ्यां हो 30 क्रमेण विक्षणु विक्षिणु इति रूपं भवति । उन्मृज अवमृज इति यस्यां सेति विग्रहः, उन्मृजावमृजा इति च समासः, “मृजौक् शुद्धौ” उत्पूर्वादवपूर्वाञ्चातो हौ शे च 'उन्मृज, अवसृज' इति, अत्र मृजेरदादौ पाठात् कथं तुदादिविद्दित श इति जिज्ञासायामाह - अत एव निपातनादिहैव व 35 मृजेहौ शो भवतीति-निपातनमपि न सार्वत्रिकमपि तु प्रकृतप्रयोगविषय एवेति 'इहैव' इति पदेनोक्तम् | | गणसूत्रान्तरमाह-“ आख्यातमाख्यातेन सातत्ये " इति-शाकटायनस्य सूत्रमिदम् | सातत्यमविच्छेदेन प्रवर्तमानत्वं, तच्चेह सामीप्यादाख्यातार्थक्रियाया एवेति लभ्यते, 40 'अन्यपदार्थे' इति पूर्वसूत्रादनुवर्तते, अत एव विग्रहवाक्ये इह द्वितीया इति यस्यां क्रियायां सेति विग्रहः, इहद्वितीया इति च समासः, अतिदिशति- एवमिति, इहपञ्चमी इति समासः, इह पचमी यस्यां क्रियायां सेति विग्रहः, 70 निपातनात् हस्वत्वाभावः । अद्यद्वितीया इति समासः, अद्य द्वितीयेति यस्यां क्रियायां सेति विग्रहः, अद्यपञ्चमीति समासः, अद्य पश्चमीति यस्यां क्रियायां सेति विग्रहः, एहि रे याहि रे इति यस्यां क्रियायां सेति विग्रहः, पहिरे याहिरा इति समासः, अतिदिशति - एवमिति, एहिरे गच्छरा इति 75 समासः, एहि रे गच्छ रे इति यस्यां क्रियायां सेति विग्रहः, उभयत्रान्तैकारस्याकारो निपातनात् ततः स्त्रियामाम् । अहो अहं पुरुष इति यस्यां क्रियायां सा इति विग्रहः, आहोपुरुषिका इति च समासः, अत्र निपातनाचौरादित्वाद् वाऽकञ्, अहोपुरुष आत्मसम्भावित्वात् तस्य 80
SR No.008411
Book TitleSwopagnyashabda maharnavnyas Bruhannyasa Part 3 1
Original Sutra AuthorHemchandracharya
AuthorLavanyasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages280
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy