________________
१६२
श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः । [पा० १, सू० ९६ ]
-
-
-
य॑ते यदिति व्युत्पत्तेः; विशेष्यशब्दस्येत्थं व्युत्पत्तिः-व्यवच्छ्यिते विशेषण, तथाहि-उत्पलमिति नीलानीलरूपं सर्वमेदानुगुण विशिष्यते-प्रकारान्तरेभ्यो व्यावर्त्यते यत् तत् विशेष्यमिति। प्रतिभासते, रक्तस्याप्युत्पलस्य भावात्, तन्नीलमित्यनेनानीलाद् यदनेकप्रकारवद् वस्तु प्रकारान्तरेभ्यो व्यवच्छिचैकन प्रकारे व्यवच्छिद्यते नीलमिति, विशेष्यं चोत्पलमिति एवं कृष्णाश्च ते स्थाप्यते तद् विशेष्यमिति भावः । विपूर्वाद् "शिष्लंप तिलाश्चेति विग्रहः, कृष्णतिलाः इति च समासः; पुमां5 विशेषणे" इत्यतो स्थादेविशिष्यतेऽनेनेति “करणा-ऽऽधारे” | श्वासौ गौश्चेति विग्रहः, पुङ्गवः इति च समासः, अत्र तत्पुरुष-45 [५. ३. १२९.] इति करपोऽनटि-विशेषणमिति, न तु संज्ञासमावेशात् “गोस्तत्पुरुषात्"[७-३ १०५.] समासान्ते "शिषण असर्वोपयोगे" इति युजादेः, विपूर्वोऽतिशये-विपूर्वःटि “ओदौतोऽवा" [१. २. २४.] इत्यावादेशे च पुङ्गव शिषिरतिशये युजादिः, इत्यतिशेते येन तद् विशेषणमित्यति- इति; मेषिका चासौ गौश्चेति विग्रहः मेषिकगवी इति
शय्यमानं विशेध्यं स्यात्, न चैतदिष्टं, नहि नीलोत्पलमित्यादौ च समासः, अत्र तत्पुरुषसंज्ञया प्राग्वदट् समासान्तः, अट10 नीलादिनोत्पलादि कमप्यर्थमतिशेते, किन्तु नीलादिना- प्टित्त्वात् "अनमे" [२. ४. २०.] इति ड्याम् “अस्य 50 ऽन्यतो व्यवच्छियते; न च विपूर्वस्य शिषेरतिशय एवार्थः, ज्या लुक" [२. ४. ८६.] इत्यकारलोपे, कर्मधारय संज्ञया च
पूर्वोऽतिशये" इति ह्यतिशये युजादित्वं विधीयते, न त्वतिशय | " पुंवत् कर्मधारये" [३. २. ५७.] इति पुंवद्भावे च मेषकएवार्थः । विपूर्वात् तस्मादेव च धातोः कर्मणि "ऋवर्ण- गवी' इति, अल्पामेपी मेषिका ।
व्यञ्जनाद् ध्य"[५.१.१७.1 इति व्यणि विशेष्यमिति । अथ किमर्थ विशेषण-विशेष्ययोरुभयोरुपादानम् ? अन्यतरस्यै15 विशेषण-विशेष्यशब्दयोनिर्वचने जाते क्रमप्राप्तमेकार्थशब्द बोपादानं क्रियताम. सम्बन्धिशब्दत्वात् तयोरन्यतरोपादानेने-55 व्याख्यातुमुपक्रमते-भिन्नप्रवृत्तिनिमित्तयोरित्यादि-प्रवृत्तिनिमित्तै- वेतरस्याप्यवगतिः स्यादेवेति चेत् , सत्यम्-ग्रन्थकार एवात्राह क्ये सति नोभयशब्दप्रयोगः सम्भवति, यथा घटो घट इति । -विशेषण-विशेष्ययोः सम्बन्धिशब्दत्वादेकनरोभिनेति पदोपादानमावश्यकम् , भिन्नं प्रवृत्तेः-अर्थबोधार्थव्या-पादानेनैव द्वये लब्धे इति- इदं शङ्काशकलम् , मातरि
पारस्याभिधायाः शक्तरिति यावत् , निमित्त-कारणं ययोरित्यर्थः, वर्जितव्यं, पितरि शुश्रषितव्यम' इत्युक्ते कतराकाझ्या 'पुत्रेण 20 एकस्मिन् द्रव्यादिरूपे, अर्थे पदार्थे, वृत्तिः प्रवृत्तिः, इत्यनुक्कमपि गम्यते.मात-पित्रोः सम्बन्धित्वेन खनिरूपकेण सह 60
ऐकार्थ्यमिति सम्बन्धः, तदेव व्याख्याति-सामानाधि-नित्यसाका तया पुत्रस्याक्षेपसम्भवात्, एवं विशेषणविशेष्यकरण्यमिति-समानं साधारणम् , अधिकरणम्-अर्थो
| शब्दावपि सम्बन्धिशब्दी तयोरेक्तरोपादाने सत्यन्यतरस्थाययोस्तों समानाधिकरणों, तयोर्भावस्तथेति व्युत्पत्त्या समाना- क्षेपेणैव लाभः सम्भवति, तथा च " विशेषणमेकार्थ कर्मधारयश्व" धिकरणशब्दस्याप्यकार्यवाचकत्वम्, शब्दस्याधिकरणं ह्यर्थः, इत्येव "विशेष्येणैकार्थ कर्मधारयश्च" इत्येव वा सूत्र्यता, 25 अर्थ एव शब्दप्रयोगात् । अयमाशयः-नीलमुत्पलामत्यादा । किमधिकेनेति शङ्काशयो ज्ञेयः। समाधानदलमाह-द्वयोरुपा-65
पदद्वयमप्येकमेव द्रव्यमभिधत्ते, यन्नीलं तदुत्पलमेव यदुत्पलं दानं परस्परमुभयोर्व्यवच्छेद्यव्यवच्छेदकत्वे तन्नीलमेव, नीलपदस्यापि नीलरूपवव्यपरत्वात् ; एवं चोभयोः समासो यथा स्यादित्येवमर्थमिति-अयमाशयः-यत्र सामानाधिकरण्यं स्पष्टमेव । ऐकार्यशब्दव्युत्पत्तिद्वारेकार्थशब्दं पूर्वोत्तरपदे प्रत्येक विशेषण-विशेष्यभूते भक्तस्तत्रैव समासो निगमयति-तद्वदेकार्थमिति । ननु यदि नीलोत्पलमित्यत्र भवतीति ज्ञापनार्थमभयोरुपादानं यथा नीलोत्पलमिति, अत्र 30 नीलं चोत्पलं चैकमेव तहि कथं मेदप्रयुक्तो विशेषणविशेष्यभाव नीलार्थों भ्रमरादिभ्यो व्यावोत्पलार्थेनोत्पले व्यवस्थाप्यते,70 इति चेत् ? उच्यते-सत्यप्यमेदे प्रवृत्तिनिमित्तकृतमेदोऽपि वर्तत उत्पलार्थोऽपि रक्तोत्पलादिभ्यो ब्यावर्त्य नीलार्थेन व्यवस्थाप्यत एव अन्यथा नीलोत्पलादिशब्दानां पयोयशब्दता प्रसज्येत, | इत्यस्ति प्रत्येक विशेषणविशेष्यभावः । इति विशेषणविशेध्यभावोपपत्तिरबाधितव ।
नन्विहोभयोरपि विशेषण-विशेष्यभावनियमनस्य किं प्रयोजननाम, नाम्ना, समासः, तत्पुरुषः' इत्यनुवर्तन्ते, तया च | मिति चेदत्राह--तेन उक्तनियमनेन, इह अनन्तरं वक्ष्यमाणे 35 यः सूत्रार्थः सम्पन्नस्तमाह-विशेषणवाचि नामेत्यादिना । प्रयोगजाते, न भवति, प्रकृतसूत्रेण समासो न भवति, 75 अधुनोदाहरणावसर इति विगृह्योदाहरति-नीलं च तदुत्पलं तदेवाह-तक्षका सर्पः, लोहितस्तक्षक इतीति-"तक्षकस्तु चेति विग्रहः, नीलोत्पलमिति व समासः, नहीहा- लोहिताः स्वस्तिकाद्वितमस्तकः ।" इति सर्पविशेषस्य तक्षक न्यदेव नीलमन्यदेव चोत्पल, यथाऽन्य एवं गौरन्य एवाश्व इति संज्ञा; यद्यपि तक्षकः सर्पस्य विशेषणं भवत्येव । तथाहि
इति, किन्तु यदेव नीलं तदेवोत्पल यदेवोत्पलं तदेव नीलमिति सर्प इत्युक्ते सर्वसामान्य प्रतीयते, न सर्पविशेषः, तक्षक इत्युक्ते 40 नीलपदमुत्पलेनैकार्थम् । एवमपीह न पर्यायता यतोऽर्थभेदोऽस्ति, तु सर्पविशेषोऽतक्षकाद् व्यावृत्तोऽवसीयते, तथापि कथितमेतत्-80