________________
न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः ।
[चतुर्थोल्लासे न्यायः १]
२९॥
अथ टान्तास्त्रयः-"रण्ट प्राणहरणे" तस्मात् कुपूर्वात् "को प्युषि-सु-मुषि-किणि." [ उणा० ५११.] इति किति वेरु-रुण्टि-रण्टिभ्यः"उणा० २८.1 इत्यकप्रत्यये-कुरण्टक:- किण्वं-सुराबीजं पापं च ॥ ३२॥ वर्णगुच्छो वृक्षजातिविशेषः ॥ २४॥
___ अथ तान्ताश्चत्वारः-"कुत गुम्फ-प्रीत्योः" कुत्यते-गुम्फ्यते "घटु शब्दे" उदिस्वाद् "उदितः स्वराशोऽन्तः"[. १. छागरोमभिरिति कुतपः-कम्बलविशेषः, "भुजि-कुति-" 5 ९८.] इति नागमे घण्टति, भस्मादेवाचि-घण्टः, स्त्रियां | उणा. ३०५.] इति किति अपे सिध्यति, श्राद्धकालार्थे च 45 घण्टा च-बाद्यविशेषः ॥ २५ ॥
कोतन्ति-प्रीयन्ते पितरोऽस्मिमित्यर्थः ॥ ३३॥ "मट हासे" हासो हुस्वत्वम् , मटतीत्यर्थे "क-प-कटि-| "पुत गती" पोतन्ति-मधुने गच्छन्तीति विग्रहे "कृति पटि-मटि" [उणा० ५८९.] इत्यहप्रत्यये-मटहा-हस्खो पुति-लति-भिदिभ्यः कित्" [उणा०७६.] इति किति तिकभुजाद्यवयवः ॥ २६ ॥
प्रत्यये-पुत्तिका-मधुमक्षिकाः ॥ ३४॥ 10 अथ ठान्त:-"कुठ छेदने" कोठतीत्यर्थे "नाम्युपान्त्य०" "लत भादाने" भाछपूर्वादस्मात् “कृति-पुति."[उणा0 50
[५. १. ५४.] इति के-कुठः-वृक्षः, अस्मादेव "तुषि- | ७६.] इति किति तिके स्त्रियाम्-आलत्तिका-गानप्रारम्भः । कुठि०" [उणा०४०८.] इत्यारे-कुठारः-परशुः ॥ २७ ॥ निरुपसर्गात्-लत्तिका-वाद्यविशेषो गौगाँधा च । गोपूर्वाद् ___ अथ डान्ताश्चत्वारः-"कुड शब्दे" "लिहादिभ्यः" | गोलत्तिका-गृहगोधा । अवपूर्वाद्-अवलत्तिका-गोधा ॥३५॥
[५. १.५०.] इत्यचि-क्रोड:-सूकरः, अङ्के वक्षसि च क्रोडा | "सात सुखे" अस्माणिगि "साहि-साति-वेधु-देजि-धारि15 कोडम् , "स्त्री-नपुंसकयोः क्रोडा वक्षसि स्यात् किरौ पुमान् ।" पारि-चेतेरनुपसगात्" [५. १. ५९.] इति शे- सातयः-15 इति गौडः ॥२८॥
सुखकारी ॥ ३६॥ ___ "उड सङ्घाते" ओडतीत्यर्थे “उडेरुपक्" [उणा० ३११.] अथ थान्तः-"कथ वाक्यप्रबन्धे" अयं चुराधन्तर्गत इति इत्युपकि-उडुपः-प्लवः ॥ २९ ॥
मते स्वार्थे णिधि, मतान्तरे प्रयोजकन्यापारे णिगि कथयति, "वड आग्रहणे" वडतीत्यर्थे “क-शु-ग-शलि-कलि-गलि." | | अचीकथत् । शिष्टप्रयोगोऽपि-"भूरिदाक्षिण्यसम्पयं यत् त्वं 20[ उगा. ३२९.] इत्यमे स्त्रियां-बडभी-वेश्मानभूमिका, सान्त्वन्यचीकथः" [महाभारते], कथणिति चुरादिपठितस्य तु 60
ऋफिडादित्वालवे-वलभीत्यपि। "वडि-वटि-पेल "उणासमानलोपित्वेन तस्यायतन्यामचकथदिति रूपम् ॥३०॥ ५१५.] इत्यवे स्त्रियां-बडवा-अश्वा । "कुलि-कनि-कणि- अथ दान्ताश्चत्वारः-"उद आधाते" ओदति "कुटि-कुलिपलिवडिभ्यः किशः" [ उणा० ५३५.1 इति किति इश- | कल्युदिभ्य इश्चक्" [उणा० १२३. ] इति किति इञ्चप्रत्यये प्रत्ययेबडिशं-मत्स्यग्रहणम् ॥३०॥
उदिञ्चः-कोणो येन तूर्य वाचते, परपुष्टश्च ॥ ३८॥ 25 "डण अवस्यन्दने" भवस्यन्दन-भ्रंशः । अयं णोपदेशः, "क्षद हिंसा-संवरणयोः" क्षदति “द"उणा० ४४६.] 65
णडि-णटि-शुदि-णाधयश्चत्वारो गोपदेशा इत्यन्यत्रोक्तत्वातू, | इति सूत्रेण धातुसामान्याद् विहितः अद-क्षत्रम्, तस्यापस्यतत्फलं तु "पाठे धात्वादेः०"[२.३.९७.7 इति णो ने मित्यर्थे "क्षत्रादियः" [६. १. ९३.] इतीये-क्षत्रियः । विहिते तस्य “अदुरुपसर्गान्तरो ण-हिनु-मीना-ऽऽनेः" | "त्वष्ट्र-क्षत्तु०" [उणा० ८६५.] इति तृप्रत्ययान्तनिपातनेन
[२.३.७७.] इति सूत्रेण णत्वम्, प्रणाडयतीति । अस्मा- | क्षत्ता-नियुक्तः, अविनीतः, दौवारिकः, मुसलः, पारशवः, 30 देव घणि डस्य लत्वे-प्रणालः । चौरादिकणिचोऽनित्यत्वाद- रुदः, सारथिश्च । प्रकृतोणादिसूत्रबृहद्वत्तौ "क्षद खदने सौत्रः"70
भावेऽचि-नड:-तृणजातिः । “नडेर्णित्" [ उणा० ७१२.1 इत्युक्तम् , तत्रापि खदनं-हिंसैवेति प्रतीयते ॥ ३१॥ इति णिति ईप्रत्यये-नाडी-आयतसुषिरं द्रव्यम्, अर्ध- | "सुन्द हिंसा-सौन्दर्ययोः" अचि-सुन्दः, उपपूर्वकस्य मुहर्तश्च । नाडीशब्दात् स्वार्थ के-'नाडिका' इत्यपि, "नटण | उपसुन्दः, एतनामको दैत्यौ यो स्त्रीनिमित्तं परस्परं प्रहत्य अवस्यन्दने" इत्यस्य स्थाने "णडण्" इति नन्दी प्राह" इति मृताविति पुराणी प्रसिद्धिः । "ऋच्छि-चटि" [उणा. धातुपारायणे कथितम् । तस्मात् परपठितधातुषु यद्यप्ययं | ३९७.1 इत्यरे-सुन्दरः-मनोज्ञः ॥४०॥ पठितुं युक्तस्तथापि "नर्णित्" [उणा० ७१२.] इति सूत्रे | "कदि वैकृव्य-छेदनयोः" कदते अनटि-कदनम् । "पिचनडेः सौत्रादिति बृहद्वृत्तिग्रन्थात् स्वमतेऽपि सौत्रेष्वयं पठितुं | ण्डैरण्ड-खरण्डादायः" [उणा० १७६.] इति सूत्रे भादिग्रहयुक्त इति पठितः॥ ३ ॥
पणेन निपातनात्-कोदण्ड:-धनुः । “कदेर्णिद्वा" [उणा० "किणत् शब्द-गत्योः" किणतीत्यर्थे "नाम्नि पुसि च" | ३२२.] इति सूत्रे वैकल्पिके णित्यम्बे-कादम्ब:-हंसः, 40[५.३. १२१.] इति णके-केणिका-पटकुटी । “निघृषी- | कदम्बः वृक्षजातिः । “द्वार-शृङ्गार-भृङ्गार-कल्हार कान्तार-80
75