________________
२२६
न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः। [तृतीयोल्लासे न्यायः १८ ]
wriwarmirmirmirrrrrrrrrrrrrrmwarmarwepiwwwwwmarimmmmmmmiiiwwwwwwwmarrrrrrrrrrrrrrrrrmanarramme
__marnam
mammmmmmmmw
साहचर्यादामोऽपि तस्यैव ग्रहणं प्रासं, परन्तु साहचर्यन्याया- | चतस्'वर्जनमेव ज्ञापकम् , अन्यथा सन्निपातन्यायेनैव तिसृणा नाश्रयणात् परोक्षास्थानजोडप्याम् गृह्यते, तत्रैव षष्ठीबहु-मित्यादौ दीर्घवारणसंभवे तद्वर्जनं व्यर्थमेव स्यात् ; "वत्तस्याम्" वचनस्यामो ग्रहणवारणाय स न्याय आश्रीयते । तथा च १. १. ३४.] इत्यत्र च अविभक्तित्वेन सादृश्य ग्रहणे साहस्थविरयष्टिप्रायत्वं न्यायानां स्पष्टमेवेति ॥ १८ ॥ | चर्यन्यायाश्रयणेनैव परोक्षास्थानजस्यामो प्रहण, षष्ठीबहुवचनस्या-10
ग्रहणमिति साधितं तत्रैव सूत्रे बृहन्यासे, उपायान्तरं च तत्र 1 इति न्यायसमुच्चयस्य तृतीयोल्लासे वाचकावतंसेन । प्रदर्शितम् , अथवा आमेव य आम् इति व्याख्यानम् । षष्टीबहुश्रीहेमहंसगणिमणिना समुच्चितानामष्टादशाना वचनाम् तु 'मनसाम्' इत्यादी आम्, 'मतीनाम्' इत्यादौ नामिति
तस्य न ग्रहणमिति । एवं रीत्या प्रायः सर्वत्र न्यायाश्रयणावचनविशेषाणां न्यायाकाराणां, तपोगच्छा
नाश्रयणे बीज 'प्रदर्शयितुं शक्यत एव । तथापि क्वचिदप्रवृत्ति- 45 धिपति-सूरिचक्रचक्रवर्ति-सर्वतघ्रस्वतन्त्र
मूलानुपलम्मेऽपि लक्ष्यातुरोधादपि न्यायाप्रवृत्तिः कर्तुं शक्यत श्रीमद्विजयनेमिसूरीश्वरपट्टालङ्कारेण
एवेत्यर्थमेव न्यायोऽयमुपात्त इत्यवधेयमिति शम् ॥ १८ ॥ 101 'व्याकरणवाचस्पति-शास्त्रविशा
ACOOBGOBagSosyo रद-कविरत्न' इति पदालङ्क
" इति न्यायसमुच्चयस्य सिन्धुकलिते तृतीयोल्लासे वाचकावतेन विजयलावण्यसूरिणा
तंसेन श्रीहेमहंसगणिमणिना समुचितानामष्टादशाना विरचिता न्यायार्थसिन्धु
वचनविशेषाणां न्यायाकाराणां, तपोगच्छाधिपतिनामा वृत्तिः॥
F IN सूरिचकचक्रवर्ति-सर्वतन्त्रवतन्त्र-श्रीमद्विजयनेमि
सूरीश्वर पट्टालङ्कारेण 'व्याकरणवाचस्पति
शास्त्रविशारद-ऋविरत्न' इति पदालतेन 15 *न्यायाः स्थविरयष्टिप्रायाः ॥ १८ ॥
विजयलावण्यसूरिणा विरचितं त०-न्यायाः प्रायो ज्ञापकसिद्धा एवेह पूर्व प्रदर्शिताः, केचिदस्पष्टमुपलब्धज्ञापका अपि यथाकथञ्चिदनुमिता एव ।
तरङ्गाभिधं विवरणम् ॥ तथा च शास्त्रकृता सर्वत्रैषां न्यायानां प्रयोगस्येष्टत्वे कण्ठत
0990995502 DO DODGO एवोच्चारणं विधेयं स्यात् संज्ञा-परिभाषादिसूत्रवत् तच न कृतमिति कचित् प्राच्यः पन्थाः कचिदपि च नव्यो बुधपथः, 20 तेस्तैीपकैरनुमीयन्ते । अनुमीयमानानि च वचनानि सन्दि
क्वचित् स्वातच्याध्वा क्वचिदपि च तेषां समुदयः । ग्धानि भवन्तीति यत्र शिष्टप्रयोगाणामानुकूल्यं तत्रैव तेषामा- |
श्रितोऽस्मिन् शिष्याणां मतिविकसनार्थ शुभधिया, श्रयणं युक्त लक्ष्यानुकूलत्वात् , लक्ष्यसिद्धयर्थमेव च लक्षणादीना
बुधैर्बुवा तत्त्वं तदनुगतमप्यं श्रितजने ॥१॥ मुपादानात् । शास्त्रवद्भिः कण्ठतोऽनुचारितत्वमेवैतेषां दौर्बल्यबोधकम् , कण्ठत उच्चारितानां श्रुतत्वं, ज्ञापकसिद्धानांचानुमिति
सूरीन्द्र हेमचन्द्रं कलिसकलविदं संस्मरामोऽभिराम, 25 प्राप्तत्वम् । तथा चैषामाश्रयणमनाश्रयणं च यद्यपि शिष्टप्रयोग- धीमन्तं हेमहंसं गणिमणिममलं तं कथं विस्मरामः । मात्रविज्ञेयम्, तथापि तत्र तत्रानित्यत्वज्ञापकान्यपि शास्त्र कृद्वच
न्यायानामर्थसाथ निजमतघटितं धारयन्तीं यदीयां, नानि प्रदर्शितान्येव । नन्वाचार्यादिभिः कण्ठतोऽनुक्तत्वाद्
मञ्जूषां प्राप्य जाता वयमिह प्रभवः साधु सिन्धौ तरङ्गे ॥२॥ यदेषामनित्यत्वेन लक्ष्यानुरोधादाश्रयणमनाश्रयणं चेत्युच्यते
तन्न वरम् , शब्दोधारणजन्यक्केशानुत्पत्त्याऽतुमानाद्बोधनस्या30 न्यथासिद्धत्वेन प्रकृतार्थज्ञापकत्वायोगादिति चेत् ? न-नहि
शब्दोचारणजनककण्ठताल्वाभिघातरूपगौरवमेवादर्तव्यं, न ज्ञानजनकमनोव्यापाररूपगौरवमिति राजाज्ञास्तीत्यादिरूपेणेदशार्थस्य तत्र तत्र निरस्तत्वात् । यद्यपि यत्र न्यायो नाश्रीयते तत्रापि किमपि ज्ञापकमवश्यमेष्टव्यम् , यथोक्ते अतिरीणामित्यत्रात्वे 35 कर्तव्ये *सन्निपातलक्षण* न्यायः समाश्रीयते दीर्घ नेत्यत्र
"दी? नाम्यतिस-चतसृ." [१. ४. ४७.1 इति सूत्रे 'तिस
ODOB20DSOODOO
mwww
wwmawwwwww
M