________________
२२०
न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । [तृतीयोल्लासे न्यायौ ११-१२]
Amrani
स्मृत्युपारूढस्य पूर्वस्य बाधो युक्तः, इह त्वनेकाध्यायव्यवहितो | समानानामिति पदे बहुवचनस्य व्यात्यर्थत्वेन तस्यैवानेऽनु-40
गीयाध्यायविहितो लुङ् महता यत्नेन स्मरणीयोऽनन्तरस्त्वनु- ! वर्तनात् समानानां यद् यत् कार्य प्राप्त तत् सर्व स्यादित्यर्थभवनीय इति स एव बाध्यते । अथवा सत्यामसत्यां चोपलब्धौ लाभात् "ऋ-लुति हस्वो वा" [१.२.२.] इति सूत्रमत्र प्रत्यासत्त्याऽनन्तरस्यैव बाधेन भाव्यम् । एतच्च लुकः समकक्ष- प्रवर्तते, अन्यथा "ऋस्तयोः" [१. २.५.] इत्यस्यैव 5 त्वमभ्युपगम्योक्तम् । भिन्नकक्षौ वेतौ लुको, एकस्य सर्वत्र प्रवृत्तिः स्यात् परत्वादिति बहुवचनस्य फलमुक्तम् , तस्यायप्राप्याऽपरस्य वन्चित्माहत्या" इति, स्वमते तु यद्यप्यत्र विषये | माशयः-यद्यपि हस्वस्य स्वत एवं वर्तमानत्वेन हस्वविधाने न 45 द्वयोन्याययोः प्राप्ति स्ति, यतो विभक्तिलुप् सामासिकलुक् | साक्षात् फलं तथापि कार्यान्तरबाधनाय तद् विधीयते, तच्च च द्वे अपि उत्तरपठिते एव, तथापि द्वितीयया युक्त्या [ समक- | प्रकृतन्यायेनैव सिद्धमिति किं तदर्थ व्याश्यर्थकबहुवचना
क्षत्व-विषमकक्षत्वरूपया] प्रकृते निर्वाह इति बोध्यम् । अथवाश्रयणेन, हस्वस्य च वैकल्पिकत्वेन पक्षे "ऋस्तयोः"[१.२.५.] 10 लक्ष्यानुरोधादपि व्यवस्थेति नागेशेन पक्षान्तरमुक्तम् । तथा च । इत्यस्यावकाशलाभसंभवात् , सति चास्य न्यायस्यानित्यत्वे क्वचित् स्वरितत्वप्रतिज्ञानात् क्वचित् सामर्थ्येन चायं न्यायोऽपि | हृस्वस्य हस्वो न स्यादिति बहुवचनसामर्थ्याद् भवति, तथा च 50 बाध्यत इति नागेशेन परिभाषेन्दुशेखरे विवेचितम् ॥ ११॥ तेन बहुवचनेन प्रकृतन्यायानित्यत्वं विज्ञायते । एतच्च प्राचा
मनुरोधेन, अस्माभिस्तु "स्पर्धे [७. ४. ११९.] इति पर्जन्यवल्लक्षणप्रवृत्तिः ॥ १२॥ ।
* ॥ २॥ परिभाषाबाधनार्थ बहुवचनमिति वर्णित न्यासानुसन्धाने, तश्च सि०--लक्षणानां-सूत्राणां, प्रवृत्तिः स्वलक्ष्ये प्रवर्तनं, । तत एवावलोकनीयमिति ॥ १२ ॥ 15 पर्जन्यवत्-मेघवद् भवति, यथा पर्जन्यो वर्षासमये कुत्र । .....
*पर्जन्यवल्लक्षणप्रवृत्तिः* ॥ १२ ॥ 55 जलमपेक्ष्यते कुत्र नेत्यविचायैव जले वा स्थले वा ऊने वा
त–पर्जन्यो यथाऽसम्भवत्स्वकृतविशेषे जलपूर्णेऽपि प्रवपूणे वा सर्वत्र वर्षति तथैव लक्षणमपि मम प्रवृत्याऽत्र किमपि ।
तते तथा शास्त्रमध्यसम्भवत्स्वकृतविशेषेऽपि प्रवर्तत इति वैलक्षण्यं रूपभेदादि स्यानवेत्यविचार्यैव प्रवर्तत इति भावः ।
झण्य रूपभदााद स्यालवत्यावचायव प्रवत्तत इात भावः। न्यायार्थः । अत्र च शास्त्रस्य स्खीयोद्देश्यतावच्छेदकावच्छेदेन स्वोदेश्यव्यापकेन हि लक्षणेन भवितव्यमिति सविशेषणे प्रवृत्तिरेव मूलमिति वृत्तौ प्रतिपादितमेव । न च *नहि प्रयोजनमनु20 स्वोदेश्ये सति फलमनपेक्ष्यैव प्रवर्तते व्यापकत्वलाभायेत्य- | विश्य कस्यचित् प्रवृत्तिः इति न्यायेन प्रवृत्तिः प्रयोजनव्याप्य- 60 व्याप्तिदोषाभाव एव तस्य तथा प्रवृत्ती मूलम् । तथा च । वेति प्रयोजनं विना कथं शास्त्रप्रवृत्तिरनुमोद्यत इति वाच्यम्, गोपायति, पापच्यते, चिकीर्षति, पुत्रीयतीत्यादावायादि- परम्परया प्रयोजनस्य सर्वत्र दृश्यमानत्वात् , साक्षात् तस्कृतं. प्रत्ययानामदन्तत्वेन तदन्तधातूनामदन्तत्वात् शव आकाङ्क्षाया
रूपभेदरूपप्रयोजनाभावे सत्यपि प्रवृत्तिरिति हि प्रकृतन्यायस्वार. अभावेऽपि "कर्तर्यनन्द्रयः शव" [३. ४. ७१.] इति शव स्यम् । “इको झल"[पा. सू० १.२. ९.] इति सूत्रे महा25.सिध्यति । एवं दधि अत्रेत्यन्न इस्वस्यापि "हस्वोऽपदे वा” |
भाष्येऽपि चायं न्याय उक्तः केनचिद् भेदेन, तथाहि - 65 [१. २. २२.] इति पुनह स्वः, यद्यपि ह्रस्वविधानस्यात्र
“दीर्घाणामपि दीर्धवचन एतत् प्रयोजनं-गुणो मा भूदिति ।
कृतकारि खल्वपि शास्त्रं पर्जन्यवत् , तद्यथा-पर्जन्यो यावदूनं पूर्ण फलान्तरमप्यस्त्येव, यतो हस्व विधिसामर्थ्यादेवात्र यत्वादिसन्धिकार्य न भवति; तथापि तन तस्य साक्षात् फलमपि तु |
च सर्व वर्षति" इति । तथा च दीर्घस्यापि दीर्घवचने तत्कृतरूपे
। विशेषाभावेऽपि सूत्रान्तरप्रवृत्तिविघातरूप प्रयोजनान्तरमस्येवेति परम्परयेति प्रकृतन्यायविषयत्वं भवितुमर्हत्येव । पर्जन्यवदि
निष्प्रयोजनत्वाभावोऽप्येवंरूपेण अन्थेन दृढीकृतः । कृतकारित्व-70 30 त्युपमया च तात्कास्तिकफलाभाव एव सादृश्यमुपादीयते, रूपमेव च तत्र साक्षात्प्रयोजनशून्यत्वमिति । अत एव 'ऊखतुः'
यथा ऊने पूर्णे च समानरूपेण वर्षतः पर्जनस्य वर्षायाः पूर्णे | इत्यादौ द्वित्वे सति पूर्वमेव "हस्वः"1४.१.३९.१ इति हस्खे तात्कालिक फल नास्ति किन्तु स्थायिफलं तु तत्रापि भवत्येव, ततो दीर्घः सिध्यति, अन्यथा पूर्व हवप्रवृत्तः प्रयोजनाभावेन दीर्घ ततो निर्गतेन पयसा धान्यादिसिञ्चनरूपम् । लक्ष्यानुरोधाचास्य सति ततो हस्खे रूपं न सिध्येत् । यदि चाय न्यायो न स्यात् क्वचिदप्रवृत्तिरपि भवति, अत एव "समानानां तेन दीर्घः" तदा पूर्व हस्वस्य हवकरणे फलाभावेनैव हवाप्रवृत्तिरिति 75 35[१.२.१.] इति सूत्रे समानानामिति बहुवचनस्यातन
वात् प्राकृतमू* इति न्यायस्यापि नावसरः, स्वीकृते च सूत्रसमानव्यायर्थ प्रयोगः । तदुक्तं तत्रैव सूत्रे बृहद्वृत्ती- न्याये दीर्घहस्खयोर्यगपत प्राध्या वात प्राकृतम इति न्याय"बहुवचनं व्याप्त्यर्थम् , तेनोत्तरसूत्रेण ल-ऋतोऽपि ऋ-लति
| सहकारेण पूर्व ह्रस्वो ततो दीर्घ *लक्ष्ये लक्षणं सकृदेव प्रवर्त्तते* हस्वो भवति-कुऋषभः, होहलकारः, अन्यथा 'ऋस्तयोः" इति न्यायेन पुनर्हस्वत्वं न भवतीति रूपसिद्धिर्भवति. विवेचितं [१. २. ५.] इति परत्वाद् ऋरेव स्यात्" इति । अयमाशयः- | चैतदन्यत्र विस्तरेणेति ॥ १२ ॥
80