SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ अध्याय man श्री गौतमउवाच ऐन्द्राया शक्तयोऽनन्ता । यथार्हन्नाम्न्यकारके ॥ देवेप्यनन्तवीर्यस्या-दैक्याद्वाचकवाच्ययोः ॥ १ ॥ तत्केषांचन भावानां। स्वभावं मेऽर्हति स्थितम्॥ विभावय स्यां येनाहं । भावनात् पावनाशयः ॥ २ ॥ श्री भगवानुवाच अर्हन् अर्कसिद्धरुपोऽर्थ एष । सोऽय॑स्त्वब्जैरर्यमूर्तिमुखेन्हः ॥ तत्संज्ञायामष्टवर्गा ह्यकारे । तेनैवाहन्नीश्वरोप्यष्टमूर्तिः ॥ ३ ॥ श्रीआदिदेवो ह्यरुणोऽर्यमा वा । ह्यहर्पति निमलवृत्तकात्या ॥ अर्हन् सदार्कस्तदकारनाम्ना । प्रकाशकः शाश्वतएष विश्वे ॥ ४ ॥ अर्काभुवि द्वादशलोकसिद्धा-होराश्रयात्तद्विगुणाभवन्ति ॥ अहं चतुर्विंशतिधा तथैवा-ऽकारोपि तद्वाचक एष बोध्यः ॥ ५ ॥ स्युर्टादशाकारभिदोत्रदीर्घ--हस्वप्रपाठात् किलमातृकायाम् ॥ प्लुतस्यशास्त्रेवहूशोऽप्रयोगा-त्सव्यंजनोन्यश्चतथास्त्यकारः ॥ ६ ॥ ६४
SR No.008408
Book TitleArhadgita Bhagvadagita ya Tattvagita
Original Sutra AuthorMeghvijay
Author
PublisherMahavir Granthmala
Publication Year
Total Pages86
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy