SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ अध्याय दीपः प्रकाशयेद्हं । मण्डलं रविमण्डलम् ॥ ऐन्द्रज्योतिर्जगत्पूज्यं । लोकालोकप्रकाशकम् ॥ ११ ॥ द्रव्यप्रकाशात्सूर्यादे-र्यत्तमोनविलीयते ॥ तदज्ञानभानुनानाश्यं । धर्माचरणकारिणा ॥१२॥ येनाचारेण यावत्स्याद् । ज्ञानिनो मोहवर्जनम् ॥ तावान् धर्मोदयस्तत्र। गतिस्तदनुसारिणी ॥१३॥ स्वल्योपि धर्मसंसिद्धो । सौवयं कुरुतेऽयसः ॥ भावितो विविधैर्भावे-निधर्मस्तथांगिनः ॥ १४ ॥ महान्मोहोदयोयस्मि-नाचारधर्मतानवम् ॥ त्याज्य: सधर्माचारोपि । शक्तेनारोहकर्मणि ॥ १५॥ जानाति सर्वं ज्ञानेन । सम्यग्दृष्टिस्ततोभवेत् ॥ विरमेत्पातकाजीवो । मोहोदयविधायिनः ॥ १६ ॥ तत्पूर्वं ज्ञानमादेयं । हेयोपादेयगोचरम् ॥ चक्षुर्जन्मनि बालोपि । पूर्वमुन्मीलयेद्यतः ॥१७॥ विद्याभ्यासस्तत: पूर्व जनैर्वालस्य कार्यते ॥ कार्ये कार्यः पुरोदीपो-रात्रौज्ञानं पुरस्तथा ॥१८॥ पठनान्नोच्यते ज्ञानी। यावत्तत्वंनबिन्दति ॥ रामनामशुकोजल्पन् । नतैरश्च्यः तदर्थवित् ॥ १९ ॥ तृष्णांकषायविषय-विषयान्यस्त्यजेज्जनः ॥ ज्ञानी धर्मी विवेकी स । मुत्तों धुतस्ततोऽपरः ॥२०॥ आजीविकायै शास्त्रज्ञाः केपिवैराग्यशालिनः ॥ सम्यग्ज्ञानधनानते । योऽनिच्छुःपूज्य एव सः ॥२१॥ ॥ इतिअर्हद्गीतायांद्वितीयोऽध्यायः॥२॥ BHARRRRRRRRRRRRIYAR
SR No.008408
Book TitleArhadgita Bhagvadagita ya Tattvagita
Original Sutra AuthorMeghvijay
Author
PublisherMahavir Granthmala
Publication Year
Total Pages86
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy