________________
und destedom
EDTOOME 00 omdroDE OOTDEDOR Concer
श्री गौतमाय नमः ___ श्रीचतुदर्श पुर्वधर भगवान्भद्रबाहु विरचितः
श्री अर्हच्चूडामणिसारःसटीकः ॥ नमिऊण जिणसुरअण चूडामणिकिरणसोहि पयजुयलं ॥ इय चूडामणिसारं काहय सए जाणदीवक्ख ॥ जिनमहतं सुरगणचूडामणि किरण शोभित पादयुगलं नत्वा इदं चूडामणिसारं ज्ञानप्रदीपाख्यं मया कम्यत इति॥ पढमं तईयसत्तम रधसर पढम तईयवग्गवण्णाई ॥ आलिंगियाहिं सुया उत्तरसंकडअ णामाई ॥३॥ अइएओ एते प्रथम तृतीय सप्तम नयमा श्चत्वारः तथाकचटतपयशा गजडदयलसा एते प्रथमतृतीयचतुर्दश वर्णाश्च आलिंगिताः सुभगाः उत्तराः संकटनामकाश्च भवन्तीति ॥ २॥ कुचुजुगवसुदिससरआ वीय चउत्थाई वग्गवण्णाई ॥ अहिधूमिआई मज्झा ते उण अहराई वियडाई ॥३॥ आईऐऔ एते द्वितीयचतुर्धाष्टमदशमाश्चत्वारः स्वराः तथा खछठयफरपाः घझदधभवहाः एते द्वितीयचतुर्थवर्गाणों है। चतुर्दशवर्णाः अभिधूमिताः मध्यास्तथा उत्तरधरा विकटाश्च भवन्तीति॥३॥
- CLODENCEOTATORultatuanianTEDOS10508800000000000em