Book Title: Arhadchudamani sara Satika
Author(s): Bhadrabahuswami, 
Publisher: Mahavir Granthmala
Catalog link: https://jainqq.org/explore/008407/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ "aho श्रुतज्ञान" ग्रंथ जीर्णोध्धार क्रमांक - 04 श्री अचूडामणी सार सटीक : द्रव्य सहायक: अध्यात्मयोगी आचार्य देव श्रीमद् विजयकलापूर्णसूरीश्वरजी म.सा.ना शिष्यरत्न प.पू. A. श्री कलाप्रभसूरीश्वरजी म.सा.ना आज्ञावर्तिध्धाध्वीजी श्री मयुरकळाश्रीजी म.सा.नी प्रेरणाथी शा. विमळाबेन सरेमल झवेरचंदजी बेडावाळआराधना भवननी बहेनोनी ज्ञानखातानी उपजमांथी : संयोजक : विक्रम संवत 2065 शाह बाबुलाल सरेमल बेडावाळा श्री आशापूरण पार्श्वनाथ जैन ज्ञानभंडार हीराजैन सोसायटी, साबरमती, अमदावाद-380005. (mo.) 9426585904 (o) 22132543 (rahe.) 27505720 I. sa. 2009 Page #2 -------------------------------------------------------------------------- Page #3 -------------------------------------------------------------------------- ________________ श्रीमहावीर ग्रंथमाला पष्ठ पुष्पं 6 तृतीयावृत्ति 250 ) श्री चतुर्दश भगवान् श्रीभद्रवाहु स्वामिविरचितः MI JUL श्री अच्चडामणि सारसटीकः प्रकाशक :- श्री महावीर ग्रंथमालाके मानद मंत्री S. K. Kotecha मुद्रक : --- कालीदास सिताराम पंडित समर्थ इलेक्ट्रिक प्रेस धुलीया, पश्चिम खानदेश सर्वेधिकारः स्वाधिनाः - विक्रमाह 1993 वीरसंवत् 2463 (मूल्यं श्रयरूप्यकम् Page #4 -------------------------------------------------------------------------- ________________ DDHEEREDDDDDDDDNESEX (1) अर्हद्गीता-भगवद्गीता-या तत्वगीता तृतीयावृत्ति प्रत्येकका किंमत रु. 7 ऊ (2) मानतुङ्ग शास्त्र (मानतुङ्ग सुरीकृत, गुजराती, हिंदी संस्कृत टीकासाथ ) तृतीयावृत्ति प्रत्येकका किं. रु.3 (3) विद्यारत्न महानिधि (भाषांतर सहीत दश पूर्वधर भद्रगुप्ताचार्यकृत ) तृतीयावृत्ति प्रत्येकका किंमत रु. 25 (4) चंदप्पह चरियं (मुळमागधी टीका और संस्कृत छाया सहित यमकवद्ध कर्ता जिनेश्वर सूरी) तृ.प्र. किं.रु.2 (5) आकाशगामिनी औषधी कल्प पादलेप शक्ति और गोपीचक्र कल्प (सरळ भाषांतर सहित) ह.प्र.किं.रु.15 (6) अर्हच्चूडामणीप्सार (मूल मागधी टीकासहित चौध पूर्वधर भद्रबाहु स्वामिकृत ) तृ. प्रत्येकका कि रु.3 ) सिद्ध पीशाकल्प-कर्ता श्रीमहामहोपाध्याय मेघविजयकृत पद्मावती देवीका बतायाहुवा भाषांतरसहित 450 फोटोके साथ तृतीयावृत्ति प्रत्येकका किंमत रु. 10 (8) न्यायविशारद श्रीमद् यशोविजयजीका अनुभूत नवगाथाका उपसर्गहरस्तोत्र यंत्रके साथ पिपिसहित द्वितीयावृत्ति प्रत्येकका किंमत रु. 1 (9) जगत्सुंदरी पयोगमाला (जैन सायन्स) कर्ता मुनि जसबई तृतीयावृत्ति प्रत्येकका किंमत रु. 10 (10) युक्तिमकाश-मूल टीकाफे भाषांतरके साथ द्वितियावृत्ति प्रत्येकका किंमत रु.2 मिलने का ठिकान:-एस्. के. कोटेचा ( आग्रारोड ) धुलिया (प. खानदेश) Page #5 -------------------------------------------------------------------------- ________________ und destedom EDTOOME 00 omdroDE OOTDEDOR Concer श्री गौतमाय नमः ___ श्रीचतुदर्श पुर्वधर भगवान्भद्रबाहु विरचितः श्री अर्हच्चूडामणिसारःसटीकः ॥ नमिऊण जिणसुराण चूडामणिकिरणसोहि पयजुयलं ॥ इय चूडामणिसारं काहय सए जाणदीवक्ख ॥ जिनमहतं सुरगणचूडामणि किरण शोभित पादयुगलं नत्वा इदं चूडामणिसारं ज्ञानप्रदीपाख्यं मया कम्यत इति॥ पढमं तईयसत्तम रधसर पढम तईयवग्गवण्णाई ॥ आलिंगियाहिं सुया उत्तरसंकडा णामाई ॥ 3 ॥ ऐएओ एते प्रथम तृतीय सप्तम नयमा श्चत्वारः तथाकचटतपयशा गजडदयलसा एते प्रथमतृतीयचतुर्दश वर्णाश्च आलिंगिताः सुभगाः उत्तराः संकटनामकाश्च भवन्तीति ॥ 2 ॥ कुचुजुगवसुदिससरआ वीय चउत्थाई वग्गवण्णाई ॥ अहिधूमिआई मज्झा ते उण अहराई वियडाई ॥ 3 ॥ आईऐऔ एते द्वितीयचतुर्धाष्टमदशमाश्चत्वारः स्वराः तथा खछठयफरपाः घझदधभवहाः एते द्वितीयचतुर्थवर्गाणों है। चतुर्दशवर्णाः अभिधूमिताः मध्यास्तथा उत्तरधरा विकटाश्च भ्व्न्तीति॥3॥ - CLODENCEOTATORultatuanianTEDOS10508800000000000em Page #6 -------------------------------------------------------------------------- ________________ अच्च- डामणि- सार DRDOE00 0000-00-00 0030050000000D TENDEDITORREIDOE सर रिउ रुद्ददिवाअर सरांइ वग्गाण पंचमा वण्णा ॥ उड्डा वियड संकड अहराहर असुह णामाइ ॥ 4 ॥ उऊअंः एते पचम षष्ठिका एकादशम द्वादशमाश्चत्वारः खराः तथा उत्रणनमा इति वर्गाणां पंचमा वणो प्र्खा। विकटसंकटा अधरा अशुभनामकाश्च भवन्ति ॥ 4 ॥ सव्वाण होई सिद्धि पन्हे आलिंगिएहि सव्वेहिं । अहिधृमिएहिं सभा णासइ डनेहि सयलेहि ॥ प्रश्ने आलिंगितैः सर्वैः सर्वेषामेव सिद्धिर्भवति दग्धैः सर्वैः सिद्धिर्नश्यति ॥ 5 ॥ उत्तरसरसंजुत्ता उत्तरआ उत्तरुत्तराहुंति ॥ अहरेहिं उत्तरतमा अहरा अहरेहिं गायब्या: उत्तरसंज्ञकैः खरैः संयुक्ता उत्तरसंज्ञकाः एचवर्णा उत्तरतमा भवन्ति तएवाधराधर संज्ञकैः खरे संग्रफर ॥ उत्तरसंज्ञका अधरसंज्ञकाश्च भवन्तीति ॥ 6 ॥ अहरसरेहिं जुत्ता डड्डा hu~ti अहराहरतमा ॥ कज्जाई साहंति सुअरं अधमा अधमाई किं बहुणा ॥ 7 ॥ अधरसंज्ञकैः खरैः संयुक्ता दग्धाः वर्णा अधराधरतर संज्ञकाः भवंति तेच सुचिरकालेन अधमाधमानि-कार्याणि साधयन्ति किंबहुनेति ॥ 7 ॥ डडुसरेहिंजुत्ता दद्दतमा झुति दड्डया वण्णा ॥ ते णासांति कजं बलाबलं मीसिय सयलेसु ॥ 8 ॥ दग्धसंज्ञकैः स्वरैः संयुक्ता दग्धसंज्ञका वर्णा दग्धतमसंज्ञका भवन्ति तेषां पलत्वान्निःफलं भवति ॥ 8 ॥ D DIEDOSODEDIST ODOROIDDESSMEDROOMREpoemsomemale Page #7 -------------------------------------------------------------------------- ________________ मईच्चूडामणि. सार -QUEBLUED आतिपहिं पुरिसेहिं महिला अहिधूमिपहिंसव्वेहिं ॥ डहि होइ संड्डो जाणिज्जह पन्ह वलिएहिं ॥ 9 ॥ सीलिये इने पतितैः पुरुषो भवति अभिधूमितैः स्त्री दग्धैर्नपुंसकमितिजातेति ॥ 9 ॥ गुणय वण्णा पढम बीय तीय चौथ पंचमया ॥ तहविप्राय वीसा सुद्दोविय संकराइ सयलाई ॥ 10 ॥ पर्णाः प्रथम द्वितीय तृतीय चतुर्थ पंचमकाः तदा विप्र राजन्य विट्शूद्राः अपि च संकरजातयः सर्व विष्णेहि कमेण बालो कुमार उत्तरुणो ॥ मज्झिमवयोवि थविरो जाणिज्जइ पन्ह पडिपहिं ॥ 11 ॥ या एरिरेव वर्णइ म पतितैः क्रमेण बालः कुमारस्तरुणो मध्यमवया वृद्धश्च भवतीति जानीहि ॥ 11 ॥ ॥ एहिं विद्वी मज्जा अहिधूमिपहिं सा होई ॥ उड्नेहिं णत्थि विट्ठी जिणवयणं सच्चयं जाण ॥ 12 ॥ तदृष्टिरनिघूमितैर्मध्यमा वृष्टिः दग्धेनास्ति वृष्टिरिति जिनवचनं सत्यमेव जानीहि ॥ 12 ॥ ज्जिह सस्त पन्हे आलिंगिएहिं वण्णेहिं ॥ अहिघूमिएहिं किंचिण णासह डड्रेहिं णो चित्तं ॥ 13 ॥ तत्पद्यते सत्यं प्रश्ने आलिंगितैर्वर्णैः, अभिधूमितैः किंचिदुत्पद्यते, दग्धैर्नश्यति, अत्र नोचित्रमिति ॥ 13 ॥ आलं पन्हे वणो आलिंगिउं पयासेइ ॥ अहिधूमिओवि भूअं डड्डो उण भावियं णूणं ॥ 14 ॥ लिंगतो वर्णः संप्रतिकालं प्रकाशयति, अभिधूमितोऽपि भूतं दग्धः पुनर्भाविकालं नूनमिति ॥ 14 ॥ 22 ( HEDIEDLEMISHEI (@1000 Page #8 -------------------------------------------------------------------------- ________________ maIcyUDAmaNi हार वचतेईआ दण्णा वुञ्चति तिष्णिकालाई ॥ मा इत्थकरह भंती जनसंखं सयलवग्गाणे ॥ 15 ॥ हि प्रथमद्वितीयतृतीयवर्णाः यथासंख्यं श्रीन् कालान् ब्रुवति अत्र मा भ्रांतिं प्रकुरुतेति ॥ 15 ॥ एहिं मुक्कर्3a वाहिं आहधूमिएहिं हुस्साई ॥ अह्वा चिरेण कठं डड्डो मरणं पयासेह ॥ 16 ॥ रोगी मुंचति, अभिधूमितैर्न मुंचति, अथवाचिरेण कष्टात् मुंचति, दग्धश्वमरणमेव प्रकाशयति ॥ 16 ॥ ॥ दाहिणपासे वामे वयं समाय पयडंति ॥ वण्णा पन्हे पडिया पंचम आ वविपासंमि ॥ 17 ॥ विषमाः प्रथमतृतीयवर्णा दक्षिणपार्श्वे तथा समाः द्विचतुर्थावर्णाः वामपार्श्वे पंचमका वर्णाः उत्तरपार्श्वे तिं ॥ 17 ॥ सिरो णिवाणे बं ॥ 18 ॥ ययेकडि ऊरु जाणुच चरणजूयलेहिं ॥ पन्हविलद्धावन्गा वण्णाहं दरिसंति विन्धाः यथा रूयं शिरोललाटपवने तथा हृदयकटिऊरु जानु चरणयुगलेषु व्रणा निदर्शयन्ति ॥ 18 ॥ सेफासं याहिघाययं रोगं ॥ पयडंति पंचवग्गा जहसंखं पढम उदिठ्ठा ॥ 19 ॥ पंचवर्गाः यथासंख्य अनिलजं पित्तजं श्लेष्मजं संसर्गजं अभिघातजं, रोगजं प्रकटयन्ति ॥ 19 ॥ 4 Page #9 -------------------------------------------------------------------------- ________________ अहमंदमझदारुण पीडाई दिति पण्हपसिआई । आलिंगियाहिं धूमिय डड्डावण्णा जहासंखं ॥ 10 ॥ आलिंगिताभिः घूमितदग्धावर्णाः प्रश्नपतिता यथासंख्यं अत्यन्तमंदम व्यदारुणां पीडां प्रकटयन्तीति ॥ 20 ॥ आलिंगिएहिं संघीण हु संधीविग्गण अहरेहिं ॥ अहराहरेहिं कहिओ समरो सुड्डाण णासयरा ॥ 21 ॥ आलिंगितैः संधिर्भवति, अधरैर्नव संधिर्न च विग्रहः, अधराघरैः संग्रामः सुभटानां नाशकर इति ॥ 2 ॥ विजयं उत्तरवण्णो ण जयं ण पराजयं अहो ॥ अहराहरा पयासह पराजयं णत्थि संदेहो ॥ 22 ॥ उत्तरो वर्णो विजयं प्रकाशयति, अधरो वर्णो न जयं, अधराधर पराजयमैवेत्यत्र नास्ति संदेहः । / 11 / / जर पढमक्खरमहरं अवसाणे उत्तरक्खरं पण्हो ॥ ता उत्तरो सुबलियं विवरीयं ताण विवरीयं ॥ 23 ॥ जयपराजयम ने यदा प्रथमारक्षरमधरं अवसाने च उत्तरमक्षरं भवति तदा उत्तरो पली भवति ॥ 23 ॥ पढम सरेणययुत्ता पन्हे मत्ता विवज्जिया वण्णा ॥ अणभिहदिण्णाम आदे पाडतिय जीवचिंताई ॥ 24 ॥ प्रथमखरेण युक्ता अन्यमात्राविवर्जिता वर्णाश्च ते प्रश्ने अनभिहित नामका भवंति तच जीवर्चितां प्रकटयन्ति ॥ 24 ॥ समितिअ पंचम सत्तम नवमसरा रुद्दसंखसरसहिया ॥ कचटा पंचमहीणा सहिया यसदेहिं जीवक्खा ॥ 3 ॥ प्रथमतृतीय पंचसप्तमनयमाः स्वराः एकादशस्वरसहिताः तथा कवर्गच वर्गटवर्ग: पंचमहीना यकारशकारह कारसहिता एते एकविंशति वर्णाः जीवाख्या भवन्तीति ॥ 25 ॥ Page #10 -------------------------------------------------------------------------- ________________ maIca Doetendente सार छटो सरौ सविसग्गा तहवि वसख्खरोपेयं ॥ तह उण पंचमहीणा तपवग्गा धाउणामाउ ॥ 26 ॥ समणि-द्वितीय चष्ठः स्वरः सविसर्गः तथा वकारसकारोपेतः तथा पुनस्तवर्गाः पवर्गों पंचमहीने एते प्रयोदश वर्णा घातुनामिका भ्व्न्त्ः॥ 26 ॥ ईअइअउसरजुत्तायरलवशपसा न्ग्ज्ञ्न्न्माई॥ एआरहमूलरव्वा पयासिया जिण वरिदेण ॥ 27 ॥ पोष्टमदासांवरा युक्ता यरलवंशपुंसकार ङप्रणनमाश्चेत्येकादश वर्णा मूलाक्षर प्रकाशका मपंतीतिः एतेनेत भदादिः लिममम धातुलोमा मूलाक्षरे जीवलाभायात्वक्षरैजीवाक्षरैःर्मूललाम इतिनात्र कार्या विचारणा ॥ 27 ॥ माजावखरपस्मूला जीवंपि मूलवक्खरण धाउण्:॥ उण जाणिजह धाउपखरएणः किं चोज ॥ 28 ॥ मुष्टी जीवाक्षरमूलं ज्ञातव्यं जीवं च मूलाक्षरैः धातु धात्वक्षरेरेवेति किमित्याश्चर्यमिति ॥ 28 ॥ बाटु पढमवग्गवण्णा अह बहुबिंदु विसज्ज संजुत्ता ॥ वहु. अववाहुवन्ना तह पन्हे ता सुन्ने मुहिचिंताई ॥ 29 ॥ प्रझे यदिः बहवः प्रथमवर्गवर्णा भवान्तीति, अथवा यहुबिंदुविसर्गसंयुक्ता भवन्ति अथवा प्रश्ना एव पहवो , का भवन्ति तदा मुधिचिन्तायां शुन्यं भवतिः ॥ 29 ॥ viSamasa~rA ऊआरा वग्गाणं पढमतईय वण्णाई ॥ दुप्पा णराण एसाए आहाराण दुनहोई ॥ 30 ॥ विषमस्वराः प्रथमतृतीयपंचमसप्तमनवमैकादशमाः तथा ऊकाराश्च तथा वर्गाणां प्रथम तृतीयवर्णाश्च एते द्विपदेषु नराणां वर्णाः एतदाहराणां राक्षसानां न भवन्तीति ॥ 30 ॥ DoantEDICDOE00000000000000000000000080080000000 deboutinerederode tentettetett Page #11 -------------------------------------------------------------------------- ________________ AIcyUDAmaNi. sAra CEC830050 IMEOD-09-00000-00 ocer no.c वीउदसमो सरओ बग्गाणं वीयवण्णया सयला दिसंति jaia panhe तामुणह चउप्पयं जीवं ॥ 31 ॥ यदि प्रश्ने चतुश्रष्टद्वादशः स्वरो भवति तथा वृचिकादीनां जातिं दृष्टिंच व्याघ्रादिकं तं तवर्गवर्णो वदति तथा वर्गाणां चतुर्था वर्णाश्च तदा चतुष्पादाजीबा भवन्ति ॥ 31 ॥ जई बग्गाणय वण्णा पंचमया हुंति पन्ह पडियाई ॥ तामुणह णिरा वासिआ भूअ पिसाचाई सव्वाई ॥ 32 ॥ यदि वर्गाणां पंचमा वर्णाः प्रश्ने पतन्ति भवन्ति तदा नारकवासिनो भूतपिशाचाश्च सकलान् जानितेति ॥ 32 ॥ मत्ता तपचहिं यशवग्गेहिं हृति सउणाओ ॥ सिद्धा सरेहिं भणिया देश उण कचटवग्गेहिं ॥ 33 ॥ बर्गवर्गाभ्यां यशवीभ्यां शत्रुताः खरैः सर्वैरिव सिद्धाः देवाः पुनः कवर्गच वर्गवर्गे भवन्तीति ॥ 33 ॥ चवग्गो पन्हे लोथलचारियं विहंगमयं ॥ चित्र ऐपहाणं तवग्गाउ स्थिसंदेहो ॥ 34 ॥ लभः कवर्गस्थलचारिणं विहंगमं बति तमेव स्थलचारिणं विहंगमं अतिप्रधानं मयूरादिकं तवर्गों वक्तीति संदेहो नास्ति ॥ 34 ॥ जईअ चवग्गो लदो तह पक्खी होई जलयरो णूणं ॥ तंपि टवग्गो सिहं बचई पवग्गो स अधमं ॥ 35 ॥ यदि च लब्धः तदा जलचराः पक्षिणो भवन्ति नूनं तमपि जलचरं पक्षिणं श्रेष्टं हंसादिकं टवर्गो वक्तीति अथमं च गुहाशयं उलुकादिकं पवर्गो बक्तीति ॥ 65 ॥ 300200000 9 Page #12 -------------------------------------------------------------------------- ________________ पन्हे कवग्गवण्णा कालोरयसिंगिणो पयासंति ॥ राजीव सप्पजाई चबग्गा ताई दंतत्थं ॥ 36 ॥ मणि- हमने पायर्गय H कालोरगान श्रृंगिणश्च छुपमादीनि प्रकाशयन्ति राजीव सर्प जाति शंखचूडादिकं दंतास्त्रं च हस्ति प्रभृमिक चवळ वर्णाः प्रकाशयन्तीति । / 33 / | गोणासलप्पजाई तवग्गवर्णा फुडं पयासंति ॥ लहुअ विसाण जाई दिट्टी होसई तवग्ग वण्णेहिं ॥ 37 ॥ / गोमसो सर्पजातितवर्गावः स्फट प्रकाशयन्ति लघुकविषाणां जंतनां वृधिकादीनां जाति दृष्टिं च व्याघादिकं तं तवग्गो वर्णी वदति ॥ 7 ॥ विशम छदाहिं दुंदुहिकीड विसेसाई कि चुजं ॥ जयविलद्धो पण्हे पवग्गं तु पन्ह चौरेण ॥ 38 ॥ . यथि प्रश्नचतुरेण प्रक्षेपया~ विलब्धस्तदा विपनः स्यात् शृंगिकामभृतीन द्रंष्ट्रान मकरनक्रप्रभृतीन् दुंदुभिप्रभृति हा कीट विशेषकान् यक्ति अत्र किमाश्चर्यमिति । / 8 ॥ ससिजलवाणमुनिगह रुद्दसरावज्ज आण दुतीय्व्न्न्न्नाई। बुच्चंति धम्मधाउ अधमंतियसे सरववग्गाण ॥ 39 ॥ मधर्म तृतीयपंचमसप्तमनयमकादशमाः स्वराः नधा कवर्गादि सप्तवर्गाणां द्वितीय वर्णाश धाम्यधातुंचदन्तीति ॥ 39 ॥ रविरुद्दपकवसर पंचमहीणा कवग्गवणाई । / कणयं च यत्ति तारं सप्तमो वर्ग रा नुणं ॥ 10 ॥ द्वादशमेकादशमः द्वितीयम्पराः पंचपहीणाः कवर्गवर्णाश्च कनकं वदन्ति रजनं च सप्तमो वर्गः तथा सप्तमः प्रथमः svaroni ॥ 2 ॥ SOBOOLO0EDIALOD KAPOS00200500809HDOLDCLOO300:00HCOOP 0100000000conteco00EDDED COD0300 100EDDED 1200 m Page #13 -------------------------------------------------------------------------- ________________ CO D2 00 00 00 CO TO DIE 02.000 S00000000 EU भद्देच्चूजामणि सार तं च त ताम्रं सरओ पंचमहीणी चउत्पओ वग्गो ॥ लोहं दसमो सरओ अहम वग्गोतह मकारोय ॥ 41 ॥ स्वरः पचनहीनः चतुर्थी वर्ग लोहं दशम स्वः तथाष्टमी वर्गो मकारंथ वदति वचनपरिणामेन पूर्वी न वर्तत इति ॥ 41 ॥ बग्गंत वग्गो पंचमहीणो कवरगपंचम ॥ अष्टम पंचम सरओ पन्हे लदो पयासेइ ॥ 42 ॥ वर्गीय वर्गः तथा वर्गपंचमी वर्णाश्च तथाष्टमः पंचमस्वरः प्रश्ने लब्धः प्रकाशयतीति ॥ 42 ॥ सारा एकतो पंचवण अ तईय वग्गस्स ॥ jar3अपाविजइ पन्हे ता गृणं सीसां मुणह ॥ 43 ॥ एकाकी तथा दूत पंचमी वर्णच परिप्रश्ने प्राप्यते तदा नूनं सीसकं कथयन्ति ॥ 43 ॥ पफमाण पन्हें लदा कुणंति पित्तलयं ॥ णतपधाइआ कंसं णहु अस्थि संदेहो ॥ 44 ॥ नकार कारककार नकरस्तथा उकारथ ने प्रश्ने धाः पित्तलकं कथयन्ति गकारतकारपका रदकार धकारैकारश्च एत कांस्यं कथयन्ति तथा अब न खलु संदेहोस्तीति ॥ 44 ॥ कण अवखरं पयासह मरगयमाणिक पहुइ रयणाई ॥ मुत्ताहीरय एहं तारक्खरं अण संदेहो ॥ 45 ॥ कनकाक्षरं मरकतमाणिक्यप्रभृति रत्नानि प्रकाशयति ताराक्षरं च मुक्ता हरिकप्रभृतिकं प्रकाशयति ॥ 45 ॥ ककर तालय पहुचदिवखवखरयं भणइ गोचित्तं ॥ लोहक्खरेहिं जाणह रयणाई इंदनीलपदीणि ॥ 46 ॥ ताम्रमृति भगति नात्र चित्रं लोहाक्षरेय इंद्रनीलप्रभृतीनि रत्नानि जानीतेति ॥ 46 ॥ ED Depre00ED TET 020000 TADDEDEO 10000-130 180000 Tex 9 Page #14 -------------------------------------------------------------------------- ________________ आईच्चू-18 सामणि काशयति अधरमक्षर जोलयपहुति भाअण " FD0000000200500BLOODDED0500-00-00800200500ROORDCED कंसदखरं पचासइ रयणपसेसाई काचपहुदाणि ॥ सेस सीसापहुदी पित्तलसीसाइं अक्खरयं ॥ 47 ॥ कंसाक्षरं काचप्रभृतीनि रत्नविशेषेण प्रकाशयति शेषं पित्तलसीसकायक्षरं शीशकप्रभृतीनि रत्नविशेष प्रकाशयति ॥ 47 ॥ उत्तरपन्नपहाणं पन्हे गढियं पयासिए णिचं ॥ धाउम गढिअं अहरं अक्खरक्खं भणइ स्च्च्ण्च्॥48॥ प्रश्ने उत्तरवर्णा प्रश्नमक्षरं नित्यं घटितं धातुं पकाशयति अधरमक्षरं अघटितं धातुं भणतीति सत्यमिदं ॥ 48 ॥ अलिंगिएहीं जाणह कंकणकेऊरपहादियाहरणं ॥ अहरक्खरेहिं गढिअं कच्चोलयपहुति भाअणयं ॥ 49 ॥ घहिते पातोलब्धे सति पुनरपि प्रश्ने आलिंगिताक्षरः घटितं केयूरप्रभृतिकमाभरणकं भवतीति अधराक्षरैर्घटितं कबोलकरभृतिभाजनं भवति ताक्षरैर्घटितं कर्पूरप्रभृतिकमाभरणं जानीते ॥ 4 ॥ उत्तरवण्णपहाणं पन्हे दरिसेइ अहिणवाहरणं ॥ अहरक्खरापहाणं अहभुत्तं णत्थि संदेहो । / 50 ॥ आभरणे पाले सति पुनरन्यमश्ने उत्तरवर्णप्रधान प्रश्नमभिनयाभरणं दर्शयति अधराक्षरे प्रधानं च उपमाभरणं है दर्शयतीति नास्ति संदेहः । / 50 ॥ संघो उत्तरवण्णो भवंति सुरलोअ लोअणाहरणं ॥ अहरक्खराइ णूणं मानवलोकस्स जंतूणं ॥ 51 ॥ पुनरन्यप्रश्ने सर्व एवोत्तरवर्णाः सुरलोकानामाभरणं त्रुवन्ति अधराक्षराआण मानवलोकस्य सिद्धिपदचतुष्पदजंतूनामाभरणं युवन्ति ॥ 51 ॥ 100000EWELCB0080010050DEDIBLOG00000000000000000000 Page #15 -------------------------------------------------------------------------- ________________ अच्चडामणि सार दुप्पयत्रण्णा पण्हे दुष्पा जंतॄण बुबै आहरणं ॥ सोधिणराणणधाण विहगाणं विहगवण्णोयं ॥ 52 ॥ पुनरन्य प्रश्ने द्विपवर्णा द्विपदजंतूनामाभरणं ब्रुवन्तीति विहगवर्णाश्च विहंगानामाभरणं ब्रुवन्ति ॥ 52 ॥ | जै चतुष्पावण्णा पन्हे लडाई हुति पौराई ॥ माकरह इत्थभंति जाणिज्जद् ता चतुष्पआहरणं ॥ 53 ॥ | पुनरन्यप्रश्ने यदि चतुष्पदवर्णाः प्रश्नंलब्धाः प्रचुराभवंति तदा मा भ्रांतिं कुरुत चतुष्पदाभरणं जानितेति ॥ 53 ॥ दिसकुचवेआट्टमआ सरआ दरिसंति अद्वेआहरणं ॥ ससिनी अगहसत्तमआ मज्जिअग मत्ताधराहरणं ॥ 54 ॥ ॥ दशमद्वितीयचतुर्थाष्टमकाः खराः चार्धदेहाभरणं दर्शयति प्रथमतृतियनवमसप्तमकाश्च मर्त्य देहाभरणं दर्शयति । 54 | आहरणाणतवण्णा संसिहा हुंति jaia te पौरा ॥ तातयणाणिविद्धं भायण अत्ताण वर्णाहिं ॥ 55 ॥ यथाभरणानां तवर्णाः संश्लिष्टाः संयद्वाः प्रचुरा भवन्ति तदा भरणं रत्ननिबद्धं भवति भाजनवर्णैश्च संबद्वैर्भाजन । रत्न नियद्धं bhavati ॥ 55 ॥ Idenemememetierenheter spanien DEDIENTEMENTE iyau रौरद्धं तारयणं सुद्ध जाह्यं मुणह ॥ तं अहरक्खरबद्धं किंत्तिम मीसिएसिस्सं ॥ 56 ॥ यदि ततः प्रचुरोत्तराधरसंबंधे कृत्रिमजातिमिश्रितं त इतः ज्ञास्यतेति ॥ 56 ॥ उत्तममभिम अधमाई हुंति अणाणाई ॥ तहजहासंखं आलिंगियाहिं धूमियडडपत्तेहिं पण्णेंहिं ॥ 57 ॥ 11 Page #16 -------------------------------------------------------------------------- ________________ अच्चून सामणि. सार O0BDOT CO20090090090FOODLODEDOCOOECO COEDOOT तरा आलिंगिताभिधूमितदग्धके प्राप्त प्रश्न उत्तममध्यमाधमानि नामकानि टंकककानि शिवांकादिकानि यथासंख्यं भवतीति । / 57 ॥ पढम तरुणा वपणा तहससिगहसंमिउ सरचेवा ॥ कचटा दुआणवण्णा दसम उज्जो सरोवेवि ॥ 58 ॥ कवगादियानां सप्तमानां प्रथमावर्णस्तथा प्रथमनवमो ग्वरश्च एतेन चवर्णाः तरुणामाम्रादीनां वाचकाः कवर्गचवर्ग टवर्गाणां च वितीयवर्णा दगस्तथा दशमद्वितीया स्वरी च एते पंचमवलतानां द्राक्षादीनां वाचका इति ॥ 58 ॥ रिउवाणरुण सरौ पंचभवणाई तिपणाई । जंपति से सदुइज्जा वण्णावलिं वग्गाण चत्तारी ॥ 59 ॥ ..... |पष्ट पंचकादश स्वर तथा बर्माणां कन्वर्गाणां सप्तमानं पंचमाश्चवर्णा स्तृणानि दूर्वादीनि जल्पन्ति शेषा द्वितिया वर्गाः चत्वारि नवर्ग स्वर्ग पयर्य दावर्गाणां चतुर्णा वल्लीनां चूलीप्रभृतिका जल्पन्ति ॥ 59 ॥ . अष्टम चउअं तिसरा चतुत्थ वणेण टाइ आतिणि ॥ जंपति खछडजाई विसेसाई गुम्माई ॥ 60 ॥ कवर्गादिसप्तवर्माणां चतुर्वर्णन स्थापिताश्चतुर्धाष्टमांतिमात्रयःस्वराः खछडफजातिविशेषात् गुल्मान ज्ल्प्न्ति॥30॥ गजडेहिं होतिअलआ सालादि सत्तम सरेहिं गहिणहं ॥ दवलासहिपण्णा पहुदीनी जाणेहा ॥ 61 ॥ कवर्गचगवर्गाणां तीये वणे न भवन्ति तृतियसतमाभ्यां स्वराभ्यां शालादिकान् वृक्षान् तवर्गपवर्गयवाणां चतुर्मा तृतिये वणे गृहीने झुन्यकादीन जानितति । / 61 / / 80000 7800RTOB004C0BDE OE00000000000000000000 Page #17 -------------------------------------------------------------------------- ________________ अमणि. रसार COORDAROO800900CDOEONED0300500000800200500000000EDO जलसाहारणं जंगलदेसपमांचवंति भह ॥ आलिंगीआहि धमिअदडवण्णा जहासंखें ॥ 62 ॥ जलसाधारण जांगलदेशभभूत भूरुहं यथा जलज कमलोत्पलादिकं जांगल करीर करमादिकं तानेतान् य्थास्ण्ख्य्। आलिंगिनाभिधूमिता वर्णा बुबन्तीति । / 62 ॥ तरवो hu~ti असोया सणिहि आतुत्तरहि वण्णेहिं । अधरस्वरे हि अधमा हाय्य डिएहिं दूरडा ॥ 63 ॥ 3 उत्तराररमाद्यास्तरवः प्रत्यसन्ना भवन्ति अधराक्षररथमा वृक्षाः सर्वत्र शाखोटकादयो दूरस्था भवन्ति । संजुत्ता असंजुत्ता जहा कम लन्द्ववपणेहिं ॥ फलियाफलिया तरुणो केवली जणेण भासंति ॥ 64 ॥ संयुक्ता असंयुक्ता लब्धाः प्रश्नवर्णाः यथा द्रुम फलिता फलितान् तरून केवलिकेवलिका ज्ञानेन भाषितं इति ॥ 14 ॥ तहदिय महसा लपक्ख अपणो विमास्स वित्तहयवरसरए । जहसंखं लहमहं एस असलेसु बग्गेसु ॥ 65 ॥ एपुचे बडेषु वर्गेषु कवादिसप्तस्यपि वर्ग एकद्वित्रिचतः पंचमके वर्णे तस्मिन्नेव दिवसे लाभ सुखादिक चिन्तित SBI भवति स रितियवर्णमास उदयति स नीयवर्ण पसे उद्भवति सर्वे चतर्थवणे पुनमोस एव उवात सव पंचन वर्ण संवत्सरे उद्भयनि । / 65 ॥ उत्तर वर्ण पहाणे उत्तरमाणं पयासए पन्हे । अधराखरपहाणं दक्षिण माणं ण संदेहो ॥ 66 ॥ |उत्तरवणेप्रधानमश्न: उत्तरायणं प्रकाशयति अधराक्षरप्रधानध्य दक्षिणायनं प्रकाशगति अत्र नास्ति सन्दहः ॥ 15 ॥ पढमक्खरेण ससिरो महौ तहा बीअएण वपणेण ॥तीअक्स्स्रेन्न् गम्हे चौथेणय पाउसाहाइ॥67 कबगादिसावगोंण प्रथमाक्षरेण प्रश्नपातन शिशिरः तथा द्वितीयवर्णेन मधुर्वसंतः तृतीयाक्षरण ग्रीष्माचता DIRTOOTEDTEDOB000mentedinehmenOSDOE00अमन्000000 Page #18 -------------------------------------------------------------------------- ________________ सार क्षरेण प्रावृद् भवति ॥ 67 ॥ गर्दच्यू। सप्तम स्वरेहिं सरओ कहिओ अणुण्णासि हेमंतो ॥ अंअइतुतु अक्खर पयांसियं जिणवरिदेण ॥ 12 amaNiMB सप्तमस्वरे शरत्कधितः अनुनासिके हेमंतः इदं स्पष्टाक्षरं जिणवरेंद्रेण प्रकाशितमिति ॥ 68. ॥ होइचटेहिं चित्तो वैसाहो होइ गजेडहिं वण्णेहिं । / जिठे विदवलसेहिं ईउद्धंधग्गढेहिं आसाढाः ॥ 6 ॥ . चतर्गवर्गयोः प्रथमाक्षराभ्यां चैत्रो भवति तथा कवर्गचवर्गटवर्गाणांततियानरर्वैशाखो भवति तवर्गपवगेयवगंश वर्गाणां तृतीयाक्षरज्येष्ठो भवति चतुर्धदशमस्वराभ्यां तथा कवर्गचय गेटवर्गाणां चतुर्थाक्षरराषाढो भवति- ॥ 69 ॥ हाणहुहोइदभवहहिं सरिरिउ सरङमणेहिं भजवौप ॥ विंदुविसग्गा असेसय पंचमवण्णेहिं आसिण तु ॥ 70111 तवर्गपवर्गयवर्गशवर्गाणां चतुर्धाक्षर नभः श्रावणो भयति पंचपडभ्यां स्वराभ्यां तकवर्गचवर्गटवर्गाणां पंचमाक्षमा भाद्रपदो भवति अनुस्यारविसर्गाभ्यामाश्विनी भवतीति ॥ 70 ॥ तहतपकनिकमासो कहितु पढमेहिं दोहिं वण्णेहिं ॥ यशवणेहि वि दोहि मिअसरणामोअ.मासो a॥718 तवर्गपवर्गयोः मधमाक्षराभ्यां द्वाभ्यां तथा पुनः कार्तिको मासः कथितः यवर्गशवर्गयोः प्रथमवर्णाभ्यां द्वाभ्याई मार्गशीपा नामधेयो मास: कथितः इति । / 71 ॥ आईखटे हिंसोऽघ फरषवर्गेहिं होइ तहामाहो ॥ फग्गुणमासो ससिमुण सरएहि तहकवारेण ॥ 12 ॥ द्वितीयचतुभ्यां स्वराभ्यां तथा कवर्ग चर्ग वर्गाणां द्वितीयाक्षरैः सह पौषो मासो भवति तवगे पवर्ग शवणां द्वितीयवर्णस्तथा भाघो भवति प्रथम सप्तम स्वराभ्यां कवर्गस्य प्रथमाक्षरेण फोल्मुनासो भवती BDIEODE0050000000000RTONTARDOD NICOFOOF0000DSDTD EDOODED 1ET IEDIBO TIDENDE OPINIE Destetaso ter Page #19 -------------------------------------------------------------------------- ________________ ईच्चू. सार OPOJEDIDIET OBOCSODIGO OREOBIO Waco2009099 WOOD दोतिन्निपंचइ ar3AI तहवदोतिणि । / चोरेका सत्तछका सत्तज्जकाइ चतुतिका ॥ 73 / / / / तिर्यगढुंग पंचपंचरेषाविरचित पोडकोष्टके प्रथमकोष्टके द्वितीयसंख्यावाचकमकं लिखेत् द्वितीयकोष्टके तृतीयद्वितीयवणे: माधो भवति प्रथम सप्तमस्वराभ्यां कवर्गस्य प्रथमाक्षरेण फाल्गुनः ॥ 73 / / दोतिषिण पंचादा पंचइ अट्टा पंचइ अट्टाइ तहबदो ॥ ( चतुरेका व्यत्तै छका सत्तविकाइ तहविचतुरिकाइ चिरेण ॥ 74 ॥ तिर्यगर्द्ध पंचपंचोपाविरचितपोडशकोष्टक चक्र यथामेण अंकान् विलिग्वेत् । / 74 / / तद्यथा प्रथमे कोप्टे अष्ट-II संख्यावाचक पंचमकोप्टे पंचसंख्यावाचकं पष्ट कोप्टे अष्टसंख्यावाचकमकोष्ठे दिसंख्यावाचकं अष्टमकोष्ठे त्रिसंख्यावाचक नयमकोप्टे चतुः संख्यावाचकं दशमे एकसंख्यावाचकं एकादशकोष्ठे सप्तमसंख्यावाचकं dvaadshmekoche। पदसंख्यावाचकं त्रयोदशमेकोप्टे सप्तसंख्यावाचकं चतुर्दशमेकोष्टे पट् संख्यावाचक पंचदशकोष्ठे चतुःसंख्यावाचकं पोडशकोठे एक ख्यावाचकं ततः प्रधम कोठे प्रथम पंचमनवमाः स्वरा विलिखेत् द्वितीयषष्ठदशमानं तृतीयसप्तम एकादशमानः चतुर्थे चतुर्थाष्टमहादशभान् राशिंविलिखेत् पंचमे कोठे कडमाः पष्टे कोष्टे घढपाः सप्तमे गणराः अप्टमे घरलाः नवमें दधलाः दशमें चदशाः एकादशे उधशाः द्वादशे जज साः त्रयोदशे झपहाः चतुर्दशे तफलाः पंचदशे टपक्षः पाडशे त्थ्भ्याः। एवं भागनियद्धं प्रश्नं कृत्वा पुनश्चतुः कोष्टकं चक्रं कुर्यात् ततश्च त्रिभुवन जानीयात् । / ॥ इतिजेनीअर्हच्चूडामणी तारसटीक smaaptH॥svr upathI prazna // STOB00800BOORDOSTOEDOETOEDOS OFOORDOSDOED0000000d hd Page #20 -------------------------------------------------------------------------- ________________ // zrIarhaccUDAmaNisArasaTIkaH sampUrNam //