SearchBrowseAboutContactDonate
Page Preview
Page 550
Loading...
Download File
Download File
Page Text
________________ सर्वविशुद्धज्ञानाधिकार ५३१ गंधो ज्ञानं न भवति यस्मादगन्धो न जानाति किंचित् । तस्मादन्यज्ज्ञानमन्यं गंधं जिना ब्रवन्ति ।।३९४।। नरसस्तु भवति ज्ञानं यस्मात्तु रसोन जानाति किंचित । तस्मादन्यज्ज्ञानं रसं चान्यं जिना ब्रुवन्ति ।।३९५।। स्पर्शो न भवति ज्ञानं यस्मात्स्पर्शो न जानाति किंचित् । तस्मादन्यज्ज्ञानमन्यं स्पर्श जिना ब्रुवन्ति ।।३९६।। आकाश ज्ञान नहीं है क्योंकि आकाश कुछ जाने नहीं। बस इसलिए ही आकाश अन्यरुज्ञान अन्य श्रमण कहें।।४०१।। अध्यवसान ज्ञान नहीं है क्योंकि वे अचेतन जिन कहे। इसलिए अध्यवसान अन्य रु ज्ञान अन्य श्रमण कहें।।४०२।। नित्य जाने जीव बस इसलिए ज्ञायकभाव है। है ज्ञान अव्यतिरिक्त ज्ञायकभाव से यह जानना ।।४०३।। ज्ञान ही समदृष्टि संयम सूत्र पूर्वगतांग भी। सद्धर्म और अधर्म दीक्षा ज्ञान हैं - यह बुध कहें ।।४०४।। कर्म ज्ञानं न भवति यस्मात्कर्म न जानाति किंचित् । तस्मादन्यज्ज्ञानमन्यत्कर्म जिना ब्रुवन्ति ।।३९७।। धर्मो ज्ञानं न भवति यस्माद्धर्मो न जानाति किंचित् । तस्मादन्यज्ज्ञानमन्यं धर्मं जिना ब्रुवन्ति ।।३९८।। ज्ञानमधर्मो न भवति यस्मादधर्मो न जानाति किंचित् । तस्मादन्यज्ज्ञानमन्यमधर्मं जिना ब्रुवन्ति ।।३९९।। कालोज्ञानं न भवति यस्मात्कालोन जानाति किंचित् । तस्मादन्यज्ज्ञानमन्यं कालं जिना वन्ति ।।४००।। आकाशमपिन ज्ञानं यस्मादाकाशंन जानाति किंचित् । तस्मादाकाशमन्यदन्यज्ज्ञानं जिना ब्रुवन्ति ।।४०१।। नाध्यवसानं ज्ञानमध्यवसानमचेतनं यस्मात् । तस्मादन्यज्ज्ञानमध्यवसानं तथान्यत् ।।४०२।। यस्माज्जानाति नित्यं तस्माज्जीवस्त ज्ञायको ज्ञानी। ज्ञानं च ज्ञायकादव्यतिरिक्तं ज्ञातव्यम् ।।४०३।। ज्ञानं सम्यग्दृष्टिं तु संयमं सूत्रमंगपूर्वगतम् । धर्माधर्मं च तथा प्रव्रज्यामभ्युपयान्ति बुधाः ।।४०४ ।।
SR No.008377
Book TitleSamaysar
Original Sutra AuthorN/A
AuthorHukamchand Bharilla
PublisherTodarmal Granthamala Jaipur
Publication Year2006
Total Pages646
LanguageHindi
ClassificationBook_Devnagari, Philosophy, & Religion
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy