SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ तत्त्वार्थसूत्रम् (मोक्षशास्त्रम्) ( आचार्य उमास्वामी द्वारा विरचित) मोक्षमार्गस्य नेतारं भेत्तारं कर्मभूभृताम् । ज्ञातारं विश्वतत्त्वानां वन्दे तद्गुणलब्धये ।। त्रैकाल्यं द्रव्य - षट्कं नव-पद-सहितं जीव-षट्काय- लेश्याः पञ्चान्ये चास्तिकाया व्रत समिति - गति - ज्ञान - चारित्र - भेदाः । इत्येतन्मोक्षमूलं त्रिभुवन महितैः प्रोक्तमर्हद्भिरीशैः प्रत्येति श्रद्दधाति स्पृशति च मतिमान् यः स वै शुद्धदृष्टिः ॥ १ ॥ सिद्धे जयप्पसिद्धे, चउविहाराहणाफलं पत्ते । वंदित्ता अरहंते, वोच्छं आराहणा कमसो ।। २ ।। उज्झोवणमुज्झवणं णिव्वाहणं साहणं च णिच्छरणं । दंसणणाणचरितं तवाणमाराहणा भणिया ।। ३ ।। प्रथम अध्याय सम्यग्दर्शन - ज्ञान - चारित्राणि मोक्षमार्गः || १ || तत्त्वार्थश्रद्धानं सम्यग्दर्शनम् ।।२ ।। तन्निसर्गादधिगमाद्वा || ३ || जीवाजीवास्रवबन्ध-संवरनिर्जरा मोक्षास्तत्त्वम् ||४ || नामस्थापनाद्रव्यभावतस्तन्न्यासः ।। ५ ।। प्रमाणनयैरधिगमः || ६ || निर्देशस्वामित्व - साधनाधिकरण-स्थितिविधानतः ।।७।। सत्संख्याक्षेत्र - स्पर्शन - कालान्तर - भावाल्पबहुत्वैश्च ॥८ ॥ मति-श्रुतावधिमन:पर्यय केवलानि ज्ञानम् ।। ९ ।। तत्प्रमाणे ।। १० ।। परोक्षम् ।।११ ।। प्रत्यक्षमन्यत् ।। १२ ।। मतिः स्मृति: संज्ञा चिन्ताभिनिबोध इत्यनर्थान्तरम् ।।१३ ।। तदिन्द्रियानिन्द्रियनिमित्तम् ।। १४ ।। अवग्रहेहावायधारणाः ।। १५ ।। बहु-बहुविधक्षिप्रानिः सृतानुक्त-ध्रुवाणां सेतराणाम्।। १६ ।। अर्थस्य ।।१७ ।। व्यञ्जनस्यावग्रहः ।। १८ ।। न चक्षुरनिन्द्रियाभ्याम् ।।१९ ।। श्रुतं मति - पूर्वं द्व्यनेक- द्वादश-भेदम् ।। २० ।। भव प्रत्ययोऽवधिर्देव नारकाणाम् ।। २१ ।। क्षयोपशम-निमित्तः षड्विकल्पः शेषाणाम् ।। २२ ।। ऋजु - विपुलमती मन:पर्ययः ।। २३ ।। विशद्ध्यप्रतिपाताभ्यां तद्विशेषः ।। २४ ।। विशुद्धि - क्षेत्र- स्वामि-विषयेभ्योऽवधि - मनः - पर्यययोः ।। २५ ।। मति ३०२/ जिनेन्द्र अर्चना 152 श्रुतयोर्निबन्धो द्रव्येष्वसर्व पर्यायेषु ।। २६ ।। रूपिष्ववधेः ।। २७ ।। तदनन्तभागे मनःपर्ययस्य ।। २८ ।। सर्व द्रव्यपर्यायेषु केवलस्य ।। २९ ।। एकादीनि भाज्यानि युगपदेकस्मिन्नाचतुर्भ्यः ।। ३० ।। मति - श्रुतावधयो विपर्ययश्च ।। ३१ ।। सदसतोरविशेषाद्यदृच्छोपलब्धेरुन्मत्तवत् ।। ३२ ।। नैगमसंग्रहव्यवहारर्जु - सूत्र - शब्द- समभिरुढैवंभूता नयाः ।। ३३ ।। इति तत्त्वार्थाधिगमे मोक्षशास्त्रे प्रथमोऽध्यायः ॥ १ ॥ द्वितीय अध्याय औपशमिक क्षायिकौ भावौ मिश्रश्च जीवस्य स्वतत्त्वमौदयिकपारिणामिकौ च ।। १ ।। द्वि-नवाष्टादशैकविंशतित्रिभेदा यथाक्रमम् ॥ २ ॥ सम्यक्त्व - चारित्रे || ३ || ज्ञानदर्शन-दान लाभ-भोगोपभोग-वीर्याणि च ।।४ । । ज्ञानाज्ञानदर्शन-लब्धयश्चतुस्त्रित्रि - पञ्च भेदाः सम्यक्त्वचारित्रसंयमासंयमाश्च ।। ५ ।। गति कषाय-लिंग-मिथ्यादर्शनाज्ञानासंयतासिद्धलेश्याश्चतुश्चतुस्त्र्यैकैकैकैक-षड्भेदाः ।। ६ ।। जीवभव्याभव्यत्वानि च ।। ७ ।। उपयोगो लक्षणम् ।। ८ ।। स द्विविधोऽष्ट - चतुर्भेदः || ९ || संसारिणो मुक्ताश्च ।। १० ।। समनस्काऽमनस्काः ।। ११ ।। संसारिणस्त्रसस्थावराः ।।१२ ।। पृथिव्यप्तेजो वायु-वनस्पतयः स्थावराः ।। १३ ।। द्वीन्द्रियादयस्त्रसाः । । १४ ।। पञ्चेन्द्रियाणि ।। १५ ।। द्विविधानि ।। १६ ।। निर्वृत्त्युपकरणे द्रव्येन्द्रियम् ।। १७ ।। लब्ध्युपयोगो भावेन्द्रियम् ।। १८ ।। स्पर्शन - रसन-प्राण- चक्षुः - श्रोत्राणि ।।१९ ।। स्पर्श-रस- गन्ध-वर्ण-शब्दास्तदर्थाः ।।२० ।। श्रुतमनिन्द्रियस्य ।। २१ ।। वनस्पत्यन्तानामेकम् ।। २२ ।। कृमि - पिपीलिका - भ्रमर - मनुष्यादीनामेकैकवृद्धानि ।। २३ ।। संज्ञिनः समनस्काः ।। २४ ।। विग्रह- गतौ कर्म-योगः ।। २५ ।। अनुश्रेणिः गतिः ।। २६ ।। अविग्रहा जीवस्य ।। २७ ।। विग्रहवती च संसारिणः प्राक् चतुर्भ्यः ।। २८ ।। एकसमयाऽविग्रहा ।। २९ ।। एकं द्वौ त्रीन्वानाहरकः ।। ३० ।। सम्मूर्च्छनगर्भोपपादा जन्म ।। ३१ ।। सचित - शीत - संवृताः सेतरा मिश्राश्चैकशस्तद्योनयः ।। ३२ ।। जरायुजाण्डजपोतानां गर्भः ।। ३३ ।। देवजिनेन्द्र अर्चना ३०३
SR No.008354
Book TitleJinendra Archana
Original Sutra AuthorN/A
AuthorAkhil Bansal
PublisherTodarmal Granthamala Jaipur
Publication Year2007
Total Pages172
LanguageHindi
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size552 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy