________________
४००
સમયસાર સિદ્ધિ-૬
ههههههههه
( ગાથા-૧૭૯ થી ૧૮૦
जह पुरिसेणाहारो गहिदो परिणमदि सो अणेयविहं । मंसवसारुहिरादी भावे उदरग्गिसंजुत्तो ।।१७९।। तह णाणिस्स दु पुव्वं जे बद्धा पच्चया बहुवियप्पं । बझंते कम्मं ते णयपरिहीणा दु ते जीवा।।१८०।।
यथा पुरुषेणाहारो गृहीतः परिणमति सोऽनेकविधम् । मांसवसारुधिरादीन् भावान् उदराग्निसंयुक्तः ।।१७९।। तथा ज्ञानिनस्तु पूर्व ये बद्धाः प्रत्यया बहुविकल्पम्।
बध्नन्ति कर्म ते नयपरिहीनास्तु ते जीवाः ।।१८०।। यदा तु शुद्धनयात् परिहीणो भवति ज्ञानी तदा तस्य रागादिसद्भावात्, पूर्वबद्धाः द्रव्यप्रत्ययाः, स्वस्य हेतुत्वहेतुसद्भावे हेतुमद्भावस्यानिवार्यत्वात्, ज्ञानावरणादिभावैः पुद्गलकर्म बन्धं परिणमयन्ति। न चैतदप्रसिद्धं, पुरुषगृहीताहारस्योदराग्निना रसरुधिरमांसादिभावैः परिणामकरणस्य दर्शनात्।
હવે આ જ અર્થને દૃગંત દ્વારા દૃઢ કરે છે :
પુરુષે ગ્રહેલ આહાર જે, ઉદરાગ્નિને સંયોગ તે બહુવિધ માંસ, વસા અને રુધિરાદિ ભાવે પરિણમે, ૧૭૯. ત્યમ જ્ઞાનીને પણ પ્રત્યયો જે પૂર્વકાળનિબદ્ધ તે
બહુવિધ બાંધે કર્મ, જો જીવ શુદ્ધનયપરિશ્રુત બને. ૧૮૦. Puथार्थ :- [यथा] म. [पुरुषेण] पुरुष. 43 [गृहीतः] अडायेद. [आहारः] ४ ॥२ [सः] ते. [उदराग्निसंयुक्तः] नथी. संयुत थयो. थो. [अनेकविधम्] भने प्रारे [मांसवसारुधिरादीन्] मांस, QAu, रुधिर. 8 [भावान्] वो.३५. [परिणमति] परमे. छ, [तथा तु म. [ज्ञानिनः] u-न. [पूर्व बद्धाः] पूर्वे ये [ये प्रत्ययाः] हे द्रव्यासवो. छ [ते] ते. [बहुविकल्पम्] लाई 51२-i. [कर्म] . [बध्नन्ति] ci. छ;- [ते जीवाः] मेवा ®वो. [नयपरिहीनाः तु शुद्धनयथी. युत. थये। छ. (url. शुद्धनयथी. युत. थाय तो तेने