________________
૩૩૬
સમયસાર સિદ્ધિ-૬
तमे अहो छो डे खेने बंधन नथी भने खास्रव नथी. खा शुंडही छो ? आहा... हा...! खेवी वातुं, जायु ! जी जडु
[सर्वस्याम् एव द्रव्यप्रत्ययसंततौ जीवन्त्यां] धर्भी व ક્ષાયિક સમકિતી હોય તોય खेने 'समस्त द्रव्यासवनी संतति...' परंपरा अंदर विद्यमान छे. खेभ होवा छतां 'ज्ञानी....' [नित्यम् एव] ‘सहाय... खा..हा..हा...! सहाय निरास्रव छे ? अंदर सेने खाई दुर्भ भवता जिराभे छे. आहा..हा...! नवा (उर्भ) जंघाय छे, राग थाय छे, पूर्वना अर्भ छे, नवा पाए। આવે છે. આવું બધું હોય છતાં તમે પ્રભુ ! આહા..હા...! જ્ઞાની સદાય નિરાસ્રવ છે એમ शा डरो ऽह्युं ?” [इति चेत् मतिः] 'खेभ भे तारी बुद्धि...' होय, खा रीते तने समभवा માટે આશંકા હોય, ‘(અર્થાત્ જો તને એવી આશંકા થાય છે) તો હવે તેનો ઉત્તર કહેવામાં खावे छे.'
ગાથા-૧૭૩થી ૧૭૬
सव्वे पुव्वणिबद्धा दु पच्चया अस्थि सम्मदिट्टिस्स । उवओगप्पा ओगं बंधते कम्मभावेण || १७३।। होण णिरुवभोज्जा तह बंधदि जह हवंति उवभोज्जा । सत्तट्टविहा भूदा णाणावरणादिभावेहिं । ।१७४ ।। संता दु णिरुवभोज्जा बाला इत्थी जहेह पुरिसस्स । बंधदि ते उवभोज्जे तरुणी इत्थी जह एदेण कारणेण दु सम्मादिट्टी अबंधगो आसवभावाभावे ण पच्चया बंधगा सर्वे पूर्वनिबद्धास्तु प्रत्ययाः सन्ति उपयोगप्रायोग्यं बन्धाति भूत्वा निरुपभोग्यानि तथा बन्धाति यथा भवन्त्युपभोग्यानि । सप्ताष्टविधानि भूतानि ज्ञानावरणादिभावैः ।।१७४ ।। सन्ति तु निरुपभोग्यानि बाला स्त्री यथेह पुरुषस्य । बन्धाति तानि उपभोग्यानि तरुणी स्त्री यथा नरस्य । । १७५ ।। एतेन कारणेन तु सम्यग्दृष्टिरबन्धको भणितः । आस्रवभावाभावे न प्रत्यया बन्धका
सम्यग्दृष्टेः ।
कर्मभावेन | | १७३ ।।
भणिताः ।।१७६।।
णरस्स ।।१७५ ।। भणिदो ।
भणिदा । ।१७६ ।।