________________
ગાથા-૧૬૪ થી ૧૬૫
ગાથા-૧૪૪થી૧૬૫
तत्रास्रवस्वरूपमभिदधाति -
मिच्छत्तं अविरमणं कसायजोगा य सण्णसण्णा दु । बहुविहभेया जीवे तस्सेव अणण्णपरिणामा ||१६४ ।। णाणावरणादीयस्स ते दु कम्मस्स कारणं होंति । तेसिं पि होदि जीवो य रागदोसादिभावकरो ।।१६५ । मिथ्यात्वमविरमणं कषाययोगौ च संज्ञासंज्ञास्तु।
बहुविधभेदा जीवे तस्यैवानन्यपरिणामाः । । १६४।। ज्ञानावरणाद्यस्य ते तु कर्मणः कारणं भवन्ति । तेषामपि भवति जीवश्च रागद्वेषादिभावकरः ।।१६५।।
रागद्वेषमोहा आस्रवाः इह हि जीवे स्वपरिणामनिमित्ताः अजडत्वे सति चिदाभासाः । मिथ्यात्वाविरतिकषाययोगाः पुद्गलपरिणामाः, ज्ञानावरणादिपुद्गलकर्मास्रवणनिमित्तत्वात्, किलास्रवाः। तेषां तु तदास्रवणनिमित्तत्वनिमित्तं अज्ञानमया आत्मपरिणामा रागद्वेषमोहाः । तत आस्रवणनिमित्तत्वात् रागद्वेषमोहा एवास्स्रवाः । ते चाज्ञानिन एव भवन्तीति अर्थादेवापद्यते ।
હવે આસ્રવનું સ્વરૂપ કહે છે :
—
૨૪૧
મિથ્યાત્વ ને અવિરત, કષાયો, યોગ સંશ અસંશ છે, ૧એ વિવિધ ભેદે જીવમાં, જીવના અનન્ય પરિણામ છે; ૧૬૪ વળી તેહ જ્ઞાનાવરણઆદિક કર્મનાં કારણ બને,
ને તેમનું પણ જીવ બને જે રાગદ્વેષાદિક કરે. ૧૬૫. गाथार्थ :- (मिथ्यात्वम्) मिथ्यात्व (अविरमणं) अविरभा, (कषाययोगौ च) उषाय અને યોગ खे. आस्रवो (संज्ञासंज्ञाः तु) संज्ञ (अर्थात् येतनना विहार) पाए। छे खने असंज्ञ (अर्थात् पुहुगवना विझर) पाए। छे. (बहुविधभेदाः) विविध लेहवाना संज्ञ खस्रवो - (जीवे) } भेजो भवमां उत्पन्न थाय छे तेखो · (तस्य एव) ̈वना ४ (अनन्यपरिणामाः) अनन्य परिणाम छे. (ते तु) वणी असंज्ञ आस्रवो (ज्ञानावरणाद्यस्य कर्मणः) ज्ञानावरण
—