________________
૧૫૬
ગાથા-૧૬૧થી૧૬૩
अथ कर्मणो मोक्षहेतुतिरोधायिभावत्वं दर्शयति .
समयसार सिद्धि-६
सम्मत्तपडिणिबद्धं मिच्छत्तं जिणवरेहि परिकहियं । तरसोदयेण जीवो मिच्छादिट्टि त्ति णादव्वो ।।१६१ | णाणस्स पडिणिबद्धं अण्णाणं जिणवरेहि परिकहियं । तरसोदयेण जीवो अण्णाणी होदि णादव्वो ।। १६२ ।। चारित्तपडिणिबद्धं कसायं जिणवरेहि परिकहियं । तरसोदयेण जीवो अचरित्तो होदि णादव्वो ।।१६३ ।। सम्यक्त्वप्रतिनिबद्धं मिथ्यात्वं जिनवरैः परिकथितम् ।
तस्योदयेन जीवो मिथ्यादृष्टिरिति ज्ञातव्यः ।।१६१।। ज्ञानस्य प्रतिनिबद्धं अज्ञानं जिनवरैः परिकथितम् । तस्योदयेन जीवोऽज्ञानी भवति ज्ञातव्यः ।। १६२ ॥ चारित्रप्रतिनिबद्धः कषायो जिनवरैः परिकथितः । तस्योदयेन जीवोऽचारित्रो भवति ज्ञातव्यः।।१६३।।
सम्यक्त्वस्य मोक्षहेतोः स्वभावस्य प्रतिबन्धकं किल मिथ्यात्वं तत्तु स्वयं कर्मैव, तदुदयादेव ज्ञानस्य मिथ्यादृष्टित्वम् । ज्ञानस्य मोक्षहेतोः स्वभावस्य प्रतिबन्धकं किलाज्ञानं, तत्तु स्वयं कर्मैव, तदुदयादेव ज्ञानस्य मोक्षहेतोः स्वभावस्य प्रतिबन्धकं किलाज्ञानं तत्तु स्वयं कर्मैव, तदुदयादेव ज्ञानस्याज्ञानित्वम् । चारित्रस्य मोक्षहेतोः स्वभावस्य प्रतिबन्धकः किल कषायः, स तु स्वयं कर्मैव, तदुदयादेव ज्ञानस्याचारित्रत्वम् । अतः स्वयं मोक्षहेतुतिरोधायिभावत्वात्कर्म प्रतिषिद्धम्।
હવે, કર્મ મોક્ષના કારણના તિરોધાયિભાવસ્વરૂપ (અર્થાત્ મિથ્યાત્વાદિભાવસ્વરૂપ) છે खेभ जतावे छे :
સભ્યશ્ર્વપ્રતિબંધક કરમ મિથ્યાત્વ જિનદેવે કહ્યું,
એના ઉદયથી જીવ મિથ્યાત્વી બને એમ જાણવું. ૧૬૧.