________________
૫૮૩
YYYYYYYYYY. अथैवं दर्शनज्ञानचारित्रपरिणतस्यास्यात्मनः कीदृक् स्वरूपसञ्चेतनं , ') भवतीत्यावेदयन्नुपसंहरति
अहमेक्को खलु सुद्धो दंसणणाणमइओ सदारूवी। ण वि अस्थि मज्झ किंचि वि अण्णं परमाणुमेत्तं पि।।३८।।
अहमेक: खलु शुद्धो दर्शनज्ञानमयः सदाऽरूपी।
नाप्यस्ति मम किञ्चिदप्यन्यत्परमाणुमात्रमपि।।३८।। यो हि नामानादिमोहोन्मत्ततयात्यन्तमप्रतिबुद्धः सन् निर्विण्णेन गुरुणानवरतं प्रतिबोध्यमानः कथञ्चनापि प्रतिबुध्य निजकरतलविन्यस्तविस्मृतचामीकरावलोकनन्यायेन परमेश्वरमात्मानंज्ञात्वा श्रद्धायानुचर्यच सम्यगेकात्मारामो भूतःस खल्वहमात्मात्मप्रत्यक्षं चिन्मात्रं ज्योतिः, समस्तक्रमाक्रमप्रवर्तमानव्यावहारिकभावैश्चिन्मात्राकारेणाभिद्यमानत्वादेकः, नारकादिजीवविशेषाजीवपुण्यपापास्रवसंवरनिर्जराबन्धमोक्षलक्षणव्यावहारिकनवतत्त्वेभ्यष्टोत्कीर्णेकज्ञायकस्वभावभावेनात्यन्तविविक्तत्वाच्छुद्ध:,चिन्मात्रतया सामान्यविशेषोपयोगात्मकतानतिक्रमणादर्शनज्ञानमयः, स्पर्शरसगन्धवर्णनिमित्तसंवेदनपरिणतत्वेऽपि स्पर्शादरूपेण स्वयमपरिणमनात्परमार्थतः सदैवारूपी, इति प्रत्यगयं स्वरूपं सञ्चेतयमानः प्रतपामि। एवं प्रतपतश्च मम बहिर्विचित्रस्वरूपसम्पदा विश्वे परिस्फुरत्यपि न किञ्चनाप्यन्यत्परमाणुमात्रमप्यात्मीयत्वेन प्रतिभाति यद्भावकत्वेन ज्ञेयत्वेन चैकीभूय भूयो मोहमुद्रावयति, स्वरसत एवापुनःप्रादुर्भावाय समूलं मोहमुन्मूल्य महतो ज्ञानोद्योतस्य प्रस्फुरितत्वात्।
હવે, એ રીતે દર્શનશાનચારિત્રસ્વરૂપ પરિણત થયેલા આ આત્માને સ્વરૂપનું સંચેતન કેવું હોય છે એમ કહેતાં આચાર્ય આ કથનને સંકોચે છે, સમેટે છે
कुंभे, शुद्ध, सह स३५ी, निहनिमय परे;
કંઇ અન્ય તે મારું જરી પરમાણુમાત્ર નથી અરે !૩૮. uथार्थ:-निशानयारित्र३५ परिभेतो मात्मा मेमो छ : [ खलु] निश्चयथा [अहम] हुँ[ एक:] मे छु, [शुद्ध:] शुद्ध छु, [ दर्शनज्ञानमयः ] निशानमय छु, [सदा अरूपी] सह स३पी छु; [ किञ्चित् अपि अन्यत्] sis ५४॥ अन्य ५२द्रव्य [परमाणुमात्रम् अपि] ५२माशुमात्र ५[मम न अपि अस्ति] भानथी अनिश्चय छे.
ટીકા:-જે, અનાદિ મોહરૂપ અજ્ઞાનથી ઉન્મત્તપણાને લીધે અત્યંત અપ્રતિબુદ્ધ હતો અને વિરક્ત ગુરુથી નિરંતર સમજાવવામાં આવતાં જે કોઈ પ્રકારે (મહા ભાગ્યથી) સમજી, સાવધાન થઈ, જેમ કોઈ મૂઠીમાં રાખેલું સુવર્ણ ભૂલી ગયો હોય તે ફરી યાદ કરીને