SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ ૩૮૧ (uथ॥ - २६ ATS - २४ अथाहाप्रतिबुद्धः जदि जीवो ण सरीरं तित्थयरायरियसंथुदी चेव। सव्वा वि हवदि मिच्छा तेण दु आदा हवदि देहो।।२६।। यदि जीवो न शरीरं तीर्थकराचार्यसंस्तुतिश्चैव। सर्वापि भवति मिथ्या तेन तु आत्मा भवति देहः।।२६ ।। હવે અપ્રતિબુદ્ધ જીવ કહે છે તેની ગાથા કહે છે જો જીવ હોય ન દેહ તો આચાર્ય-તીર્થકરતણી स्तुति सौ ४२ मिथ्या ४, तेथी मेहता 04-हेहुनी ! २६. थार्थ:-सप्रतियुद्ध छ : [ यदि ] . [ जीव: ] ®छ । [शरीरं न] शरीर नथी तो [तीर्थकराचार्यसंस्तुतिः] तीर्थं २ भने मायार्थीनी स्तुति री छ । [ सर्वा अपि धाये. [ मिथ्या भवति] मिथ्या (8) थाय छ; [ तेन तु] तेथी सभे समय छी [ आत्मा ] मामात [ देहः च एव ] ४ [ भवति] छे. ટીકાઃ- જે આત્મા છે તે જ પુગલદ્રવ્યસ્વરૂપ આ શરીર છે. જો એમ ન હોય તો તીર્થંકર-આચાર્યોની જે સ્તુતિ કરવામાં આવી છે તે બધી મિથ્યા થાય. તે સ્તુતિ આ प्रमाणे छ:यदि य एवात्मा तदेव शरीरं पुद्गलद्रव्यं न भवेत्तदा (शार्दूलविक्रीडित) कान्त्यैव नपयन्ति ये दशदिशो धाम्ना निरुन्धन्ति ये धामोद्दाममहस्विनां जनमनो मुष्णन्ति रूपेण ये। दिव्येन ध्वनिना सुखं श्रवणयो: साक्षात्क्षरन्तोऽमृतं वन्द्यास्तेऽष्टसहस्रलक्षणधरास्तीर्थेश्वराः सूरयः।।२४।। Relsil:- [ ते तीर्थेश्वराः सूरयः वन्द्याः] त तीर्थंऽ२-भायार्यो वायोग्य छे. छते ? [ये कान्त्या एव दशदिश: स्नपयन्ति] पोतनाहुनी तिथी शे हिमोने धुमेछ-निर्भगरेछ,[ये धाम्ना उद्दाम-महस्विनां धाम निरुन्धन्ति ] पोताना ते४ 43 उत्कृष्ट ते४ा। सूर्यानितेने ढहा छ, [ये रूपेण जनमनः मुष्णन्ति ] पोतान ३५थी तोडीन मनहरीले छ,[ दिव्येन ध्वनिना श्रवणयोः साक्षात् सुखं अमृतं क्षरन्तः] દિવ્યધ્વનિ-વાણીથી (ભવ્યોના) કાનોમાં સાક્ષાત્ સુખઅમૃત વરસાવે છે અને [अष्टसहस्रलक्षणधरा:] सहारने 16aanोने धा२४॥ उरेछ,-सेवा छे. २४.
SR No.008306
Book TitleSamaysara Siddhi 2
Original Sutra AuthorN/A
AuthorKanjiswami
PublisherSimandhar Kundkund Kahan Adhyatmik Trust Rajkot
Publication Year2004
Total Pages643
LanguageGujarati
ClassificationBook_Gujarati, Philosophy, Religion, & Spiritual
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy