________________
ગાથા ૧૯
અબ અહીંયા પુનઃ પૂછતે હૈ એ આત્મા કિતને સમય તક આહાહા ! પ્રભુ ત્યારે હવે ઐસા અજ્ઞાની અપ્રતિબુદ્ધ કિતના કાળ તક રહેગા ? સમજમેં આયા.. ? એ પૂછતે હૈ કે યહ આત્મા, યહ આત્મા કિતને સમય કિતને કાળ તક અપ્રતિબુદ્ઘ रहेता है ? खे ऽडो, प्रभु तो से जतावोने अप्रतिबुद्ध कैसे ऽहां सुधी, आडाडा... ઉસકે ઉત્તરરૂપ ગાથાસૂત્ર કહેતે હૈ.
૩૧૭
तर्हि कियन्तं कालमयमप्रतिबुद्धो भवतीत्यभिधीयताम्
વળી ફરી પૂછે છે કે આ આત્મા કેટલા વખત સુધી ( ક્યાં સુધી ) અપ્રતિબુદ્ધ છે તે કહો. તેના ઉત્તરરૂપ ગાથાસૂત્ર કહે છેઃ
कम्मे णोकम्मम्हि य अहमिदि अहकं च कम्म णोकम्मं । जा एसा खलु बुद्धी अप्पडिबुद्धो हवदि ताव ।। १९ ।। कर्मणि नोकर्मणि चाहमित्यहकं च कर्म नोकर्म ।
यावदेषा खलु बुद्धिअप्रतिबुद्धो भवति तावत् ।।१९।।
यथा स्पर्शरसगन्धवर्णादिभावेषु पृथुबुध्नोदराद्याकारपरिणतपुद्गल-स्कन्धेषु घटोऽयमिति, घटे च स्पर्शरसगन्धवर्णादिभावाः पृथुबुध्नोदराद्याकारपरिणतपुद्गलस्कन्धाश्चामी इति वस्त्वभेदेनानुभूतिस्तथा कर्मणि मोहादिष्वन्तरङ्गेषु नोकर्मणि शरीरादिषु बहिरङ्गेषु चात्मतिरस्कारिषु पुद्गलपरिणामेष्वहमित्यात्मनि च कर्म मोहादयोऽन्तरङ्गा नोकर्म शरीरादयो बहिरङ्गाश्चात्मतिरस्कारिणः पुद्गलपरिणामा अमी इति वस्त्वभेदेन यावन्तं कालमनुभूतिस्तावन्तं कालमात्मा भवत्यप्रतिबुद्धः । यदा कदाचिद्यथा रूपिणो दर्पणस्य स्वपराकारावभासिनी स्वच्छतैव वह्नेरौष्ण्यं ज्वाला च तथा नीरूपस्यात्मन: स्वपराकारावभासिनी ज्ञातृतैव पुद्गलानां कर्म नोकर्म चेति स्वतः परतो वा भेदविज्ञानमूलानुभूतिरुत्पत्स्यते तदैव प्रतिबुद्धो भविष्यति ।
नोऽर्भ-ऽर्भे ‘डुं’, डुंभां वजी 'दुर्भ ने नोऽर्भ छे', નોકર્મ-કર્મે
એ બુદ્ધિ જ્યાં લગી જીવની, અજ્ઞાની ત્યાં લગી તે ૨હે. ૧૯.
गाथार्थः- [ यावत् ] भ्यां सुधी आ आत्माने [ कर्मणि ] ज्ञानावरणाहि द्रव्यर्भ, भावऽर्भ[च] अने[ नोकर्मणि ] शरीर आहि नोऽर्भमां [ अहं ] 'आडुंधुं’[च]अने [ अहकं कर्म नोकर्म इति ] डुंभां ( - आत्मामां ) 'खा दुर्भ-नोऽर्भ छे'- [ एषा खलु बुद्धिः ] खेवी बुद्धि छे, [ तावत् ] त्यां सुधी [ अप्रतिबुद्धः ] आ आत्मा अप्रतिबुद्ध [ भवति ] छे. ટીકાઃ- જેવી રીતે સ્પર્શ, રસ, ગંધ, વર્ણ આદિ ભાવોમાં તથા પહોળું તળિયું, પેટાળ આદિના આકારે પરિણત થયેલ પુદ્ગલના સ્કંધોમાં ‘આ ઘડો છે’ એમ, અને ઘડામાં