________________
ગાથા
-—
૧૬, શ્લોક
१५-१६-१७
ગાથા ૧૬ શ્લોક - ૧૫-૧૬-૧૭
****
7777
****
(अनुष्टुभ् )
एष ज्ञानघनो नित्यमात्मा सिद्धिमभीप्सुभिः । साध्यसाधकभावेन द्विधैकः समुपास्यताम्।।१५।।
૨૫૭
ন
હવે, આગળની ગાથાની સૂચનારૂપે શ્લોક કહે છેઃ
श्लोऽर्थः- [ एषः ज्ञानघन: आत्मा ] आ (पूर्वऽथित ) ज्ञानस्व३प आत्मा छे ते, [सिद्धिम् अभीप्सुभिः ] स्व३पनी प्रतिना ४२७९ पुरुषोओ [ साध्यसाधकभावेन ] साध्यसाधऽभावना लेहथी [ द्विधा ] जे अडारे, [ एक: ] ४ [ नित्यम् समुपास्यताम् ] નિત્ય સેવવાયોગ્ય છે; તેનું સેવન કરો.
ભાવાર્થ:- આત્મા તો જ્ઞાનસ્વરૂપ એક જ છે પરંતુ એનું પૂર્ણરૂપ સાધ્યભાવ છે અને અપૂર્ણરૂપ સાધકભાવ છે; એવા ભાવભેદથી બે પ્રકારે એકને જ સેવવો. ૧૫.
दंसणणाणचरित्ताणि सेविदव्वाणि साहुणा णिच्चं ।
ताणि पुण जाण तिणि वि अप्पाणं चेव णिच्छयदो ।। १६ ।। दर्शनज्ञानचरित्राणि सेवितव्यानि साधुना नित्यम् ।
तानि पुनर्जानीहि त्रीण्यप्यात्मानं चैव निश्चयतः।। १६ ।।
येनैव हि भावेनात्मा साध्यः साधनं च स्यात्तेनैवायं नित्यमुपास्य इति स्वयमाकूय परेषां व्यवहारेण साधुना दर्शनज्ञानचारित्राणि नित्यमुपास्यानीति प्रतिपाद्यते। तानि पुनस्त्रीण्यपि परमार्थेनात्मैक एव, वस्त्वन्तराभावात्। यथा देवदत्तस्य कस्यचित् ज्ञानं श्रद्धानमनुचरणं च देवदत्तस्वभावानतिक्रमाद्देवदत्त एव न वस्त्वन्तरम्; तथात्मन्यप्यात्मनो -ज्ञानं श्रद्धानमनुचरणं चात्मस्वभावानतिक्रमादात्मैव, न वस्त्वन्तरम्। तत आत्मा एक एवोपास्य इति स्वयमेव प्रद्योतते । स किल -
हवे, हर्शन-ज्ञान-थारित्र३ष साधलाव छे खेम गाथामां उड़े छे:
દર્શન, વળી નિત્ય જ્ઞાન ને ચારિત્ર સાધુ સેવવાં;
પણ એ ત્રણે આત્મા જ કેવળ જાણ નિશ્ચયદૃષ્ટિમાં. ૧૬. गाथार्थ:-[ साधुना ] साधु पुरुषे [ दर्शनज्ञानचरित्राणि ] हर्शन, ज्ञान भने चारित्र [ नित्यम् ] स६ [ सेवितव्यानि ] सेववायोग्य छे; [ पुन: ] वणी [ तानि त्रीणि अपि ] ते त्रएशेने [ निश्चयतः][निश्चयनयथी [ आत्मानं च एव ] खेड खात्मा ४ [ जानीहि ] भएो. ટીકા:- આ આત્મા જે ભાવથી સાધ્ય તથા સાધન થાય તે ભાવથી જ નિત્ય સેવવાયોગ્ય છે એમ પોતે ઇરાદો રાખીને બીજાઓને વ્યવહા૨થી પ્રતિપાદન કરે છે કે