SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ Version 002: remember to check http://www.AtmaDharma.com for updates ૨૦૨ સમયસાર [भगवानश्रीदु: ( उपजाति) स्थितेति जीवस्य निरन्तराया स्वभावभूता परिणामशक्तिः।। तस्यां स्थितायां स करोति भावं यं स्वस्य तस्यैव भवेत्स कर्ता।। ६५ ।। तथाहि जं कुणदि भावमादा कत्ता सो होदि तस्स कम्मस्स। णाणिस्स स णाणमओ अण्णाणमओ अणाणिस्स।।१२६ ।। यं करोति भावमात्मा कर्ता स भवति तस्य कर्मणः। ज्ञानिनः स ज्ञानमयोऽज्ञानमयोऽज्ञानिनः।। १२६ ।। एवमयमात्मा स्वयमेव परिणामस्वभावोऽपि यमेव भावमात्मनः करोति तस्यैव હવે આ અર્થનું કળશરૂપ કાવ્ય કહે છે: सोडार्थ:- [इति] ॥ शत [जीवस्य] पनी [स्वभावभूता परिणामशक्ति: ] स्वमायभूत ५२९मनशडित [ निरन्तराया स्थिता] निर्विघ्न सिद्ध थ. [ तस्यां स्थितायां] से सिद्ध थdi, [ सः स्वस्य यं भावं करोति ] ७५ पोताना ४ भावने ७२ छ [ तस्य एव सः कर्ता भवेत् ] तेनो ते ता थाय छे. ભાવાર્થ-જીવ પણ પરિણામી છે; તેથી પોતે જે ભાવરૂપે પરિણમે છે તેનો કર્તા थाय छे. ६५. જ્ઞાની જ્ઞાનમય ભાવનો અને અજ્ઞાની અજ્ઞાનમય ભાવનો કર્તા છે એમ હવે કહે छ: જે ભાવને આત્મા કરે, કર્તા બને તે કર્મનો; તે જ્ઞાનમય છે જ્ઞાનીનો, અજ્ઞાનમય અજ્ઞાનીનો. ૧૨૬. ॥थार्थ:- [ आत्मा ] आत्मा [ यं भावम् ] ४ भावने [करोति] ४२ छ [ तस्य कर्मण:] ते माप३५ भनो [ सः] ते [कर्ता ] [ [ भवति ] थाय छ; [ ज्ञानिनः ] नीने तो [ सः] ते माप [ज्ञानमयः ] ॥नमय छ भने [अज्ञानिन:] सनीने [अज्ञानमयः ] शानमय छे. ટીકા -આ રીતે આ આત્મા સ્વયમેવ પરિણામસ્વભાવવાળો છે તોપણ Please inform us of any errors on rajesh@AtmaDharma.com
SR No.008302
Book TitleSamaysara
Original Sutra AuthorKundkundacharya
AuthorHimmatlal Jethalal Shah
PublisherDigambar Jain Swadhyay Mandir Trust
Publication Year
Total Pages676
LanguageGujarati
ClassificationBook_Gujarati, Philosophy, Religion, & Spiritual
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy