SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ Version 002: remember to check http://www.AtmaDharma.com for updates કહાનજૈનશાસ્ત્રમાળા] જીવ-અજીવ અધિકાર ૧૧૩ पथि मुष्यमाणं दृष्ट्वा लोका भणन्ति व्यवहारिणः। मुष्यते एष पन्था न च पन्था मुष्यते कश्चित्।। ५८ ।। तथा जीवे कर्मणां नोकर्मणां च दृष्ट्वा वर्णम्। जीवस्यैष वर्णो जिनैर्व्यवहारत उक्तः।। ५९ ।। गन्धरसस्पर्शरूपाणि देहः संस्थानादयो ये च। सर्वे व्यवहारस्य च निश्चयद्रष्टारो व्यपदिशन्ति।।६० ।। यथा पथि प्रस्थितं कंचित्सार्थ मुष्यमाणमवलोक्य तात्स्थ्यात्तदुपचारेण मुष्यत एष पन्था इति व्यवहारिणां व्यपदेशेऽपि न निश्चयतो विशिष्टाकाशदेशलक्षणः कश्चिदपि पन्था मुष्येत, तथा जीवे बन्धपर्यायेणावस्थितं कर्मणो नोकर्मणो वा वर्णमुत्प्रेक्ष्य तात्स्थ्यात्तदुपचारेण जीवस्यैष वर्ण इति व्यवहारतोऽर्हद्देवानां प्रज्ञापनेऽपि न निश्चयतो नित्यमेवामूर्तस्वभावस्योपयोगगुणाधिकस्य जीवस्य कश्चिदपि वर्णोऽस्ति। एवं गन्धरस Puथार्थ:- [ पथि मुष्यमाणं] ४ भागमा यसरने गुंटतो [ दृष्ट्वा ] जाने '[ एषः पन्था ] ॥ ॥ [ मृष्यते ] गुंटय छ' सेम [ व्यवहारिणः ] व्यवहारी [लोकाः] सोओ [भणन्ति ] हे छ; त्यो ५२मार्थथी विया२पाम आये तो [ कश्चित् पन्था] ओछ भार्ग तो [ न च मुष्यते] नथी सूटतो, भाभा यातना२ भास. ४ सूटय छ; [ तथा] तेवी शत [ जीवे ] पमi [कर्मणां नोकर्मणां च ] र्भानो भने नो नो [ वर्णम् ] 40 [ दृष्ट्वा ] हेपाने [जीवस्य] पनो [ एषः वर्ण:] ॥ [ छ' अम [जिनै:] नियोो [व्यवहारतः] व्यवहारथी [ उक्तः] प्रयुं छे. [ गन्धरसस्पर्शरूपाणि] से प्रभा गंध, २स, स्पर्श, ३५, [ देहः संस्थानादयः] हेह, संस्थान हि [ ये च सर्वे] ४ सर्व छ, [ व्यवहारस्य] ते सर्व व्यवहारथी [ निश्चयद्रष्टारः] निश्चयन। हेपना२। [ व्यपदिशन्ति ] हे छ. ટીકાઃ-જેમ વ્યવહારી લોકો, માર્ગે નીકળેલા કોઈ સાર્થને (સંઘને) લૂંટાતો દેખીને, સાર્થની માર્ગમાં સ્થિતિ હોવાથી તેનો ઉપચાર કરીને, “આ માર્ગ લૂંટાય છે” એમ કહે છે, તોપણ નિશ્ચયથી જોવામાં આવે તો, જે આકાશના અમુક ભાગ સ્વરૂપ છે એવો માર્ગ તો કોઈ લૂંટાતો નથી; તેવી રીતે ભગવાન અતદેવો, જીવમાં બંધપર્યાયથી સ્થિતિ ५॥भेतो (२हेलो) भने नो नो पण पाने, (भ-नोभना) पानी (બંધપર્યાયથી) જીવમાં સ્થિતિ હોવાથી તેનો ઉપચાર કરીને, “જીવનો આ વર્ણ છે” એમ વ્યવહારથી જણાવે છે, તોપણ નિશ્ચયથી, સદાય જેનો અમૂર્ત સ્વભાવ છે અને જે ઉપયોગગુણ વડે અન્યદ્રવ્યોથી અધિક છે એવા જીવનો કોઈ પણ વર્ણ નથી. Please inform us of any errors on rajesh@AtmaDharma.com
SR No.008302
Book TitleSamaysara
Original Sutra AuthorKundkundacharya
AuthorHimmatlal Jethalal Shah
PublisherDigambar Jain Swadhyay Mandir Trust
Publication Year
Total Pages676
LanguageGujarati
ClassificationBook_Gujarati, Philosophy, Religion, & Spiritual
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy